SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥ ७॥ भवति ज्ञातव्यं ।। १४२॥ विनयेन शुद्धं तथाऽनुभाषयाऽनुपालनेन परिणामेन च यच्छुद्धं भवति तदेतत्प्रत्याख्यानं चतुर्विधं भवति ज्ञातव्यं य. स्मिन् प्रत्याख्याने विनयेन सार्द्धमनुभाषापतिपालनेन सह परिणामशुद्विस्तत्पत्याख्यानं चतुर्विधं भवति ज्ञातव्यमिति १४२ विनयप्रत्याख्यानं तावदाहकिदियम्म उवचारिय विणओ तह णाणदंसणचरिचे। पंचविधविणयजुचं विणयसुद्धं हवदि तं तु ॥१४३॥ कृतिकर्म औपचारिकः विनयः तथा ज्ञानदर्शनचारित्रे। पंचविधविनयंयुक्तं विनयशुद्धं भवति तत्तु ॥१४३ ॥ कृतिकर्म सिद्धभक्तियोगभक्तिगुरुभक्तिपूर्वकं कायोत्सर्गकरण, पूर्वोक्त: औपचारिकविनयः कृतकरमुकुलललाटपट्टविनतोत्तमांगः प्रशांततनुः पिच्छिकया विभूषितवक्ष इत्या. युपचारविनया, तथा ज्ञानदर्शनचारित्रविषयो विनयः, एवं क्रियाकर्मादिपचप्रकारेण विनयेन युक्तं विनयशुद्धं तत्प्रत्याख्यानं भवत्येवेति ॥१४३ ॥ अनुभाषायुक्तं प्रत्याख्यानमाह,
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy