SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ૪૮૩ मूलाचारे एष प्रत्याख्यायकः पूत्याख्यानमिति उच्यते त्यागः । पूत्याख्यातव्यमुपाधिराहारश्चैव बोद्धव्यः ॥ १३८ ॥ एष प्रत्याख्यायकः पूर्वेण सम्बन्धः प्रत्याख्यानमित्युच्यते त्यागः सावद्यस्य द्रव्यस्य निरवद्यस्य वा तपोनिमित्तं परित्यागः प्रत्याख्यानं प्रत्याख्यातव्यः परित्यजनीय उपाधिः परिग्रहः सचित्ताचिचमिश्रभेदभिन्नः क्रोधादिभेदभिन्नश्चादारश्चाभक्ष्यभोज्यादिभेदभिन्नो बोद्धव्य इति ।। १३८ ॥ प्रस्तुतं प्रत्याख्यानं प्रपंचयन्नाह; - पच्चक्खाणं उत्तरगुणेसु खमणादि होदि णेयदिहं । तेणविअ एत्थ पयदं तंपि य इणमो दसविहं तु ॥ पूत्याख्यानं उत्तरगुणेषु क्षमणादि भवति अनेकविधं । तेनापि च अत्र प्रयतं तदपि च इदं दशविधं तु ॥ १३९ प्रत्याख्यानं मूलगुणविषयमुत्तरगुणविषयं वदयमाणादिभेदेनाशनपरित्यागादिभेदेनानेकविधमनेकमकारं तेनापि चात्र प्रकृतं प्रस्तुतं प्रथ वा तेन प्रत्याख्यायकेनात्र यत्नः कचैन्यस्तदेतदपि च दशविधं तदपि चैतत् क्षमणादि दशमकारं भवतीति वेदितम् ॥ १३६ ॥ तान् दशभेदान् प्रतिपादयमाह; - अणागदमदिकंतं कोडीसहिदं णिखंडिदं चैव ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy