SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥७॥ ४७१ लोचयेत् गुरवेऽपराधाभिवेदयेत् सुविहितः स्वच्छवृत्तिः ऋद्धिगौरवं रसगौरवं मान च जात्यादिमदं मुक्त्वा परित्यज्यैवं गुरवे स्वव्रतातीचाराभिवेदयेदिति ॥ १२१ ॥ पालोचनाप्रकारमाहआलोचणं दिवसियंरादिअइरियापधं च बोद्धव्वं पक्खिय चादुम्मासिय संवच्छरमुत्तमहं च १२२ आलोचनं देवसिकं रात्रिकं ईर्यापथं च बोधव्यं । पाक्षिकं चातुर्मासिकं सांवत्सरिकमुत्तमार्थ च ॥ १२२ आलोचनं गुरवेऽपराधनिवेदनं अहद्भट्टारकस्याग्रतः स्वा. पराधाविष्करणं वा स्वचित्तेऽपराधानामनवगृहनं, दिवसे भवं दैवसिकं रात्रौ भवं रात्रिक ईर्यापथे भवमैर्यापथिक बोदव्यं पक्षे भवं पाक्षिक चतुषु मासेषु भवं चातुर्मासिक संवत्सरे भवं सांवत्सरिकं उत्तमार्थे भवमौत्तमार्थ च दिवसरात्रीर्यापथपक्षचतुर्माससंवत्सरोत्तमार्थविषयजातापराधानां गुर्वादिभ्यो निवेदनं सप्तप्रकारमालोचनं वेदितव्यमिति ॥ १२२ ।। .... आलोचनीयमाहअणाभोगकिदं कम्मं जंकिंवि मणसा कदं। तंसव्वं आलोचेजहुअब्बाखित्तेण चेदसा १२३ अनाभोगकृतं कर्म यत् किमपि मनसा कृतं ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy