SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥ ७॥ ४६३ बचीसाणण्णदरं साहू ठाणं विराधतो॥१११ ॥ कृतिकर्मापि कुर्वन् न भवति कृतिकर्मनिर्जराभागी। द्वात्रिंशतामन्यतरं साधुः स्थानं विराधयन् ॥१११॥ कृतिकर्म कुर्वन्नपि न भवति कृतिकर्मनिजराभागी कृ.. तिकर्मणा या कर्मनिजरा तस्याः स्वामी न स्यात्, यदि द्वात्रिंशदोषेभ्योऽन्यतरं स्थानं दोष निवारयन्नाचरन् क्रियाकर्म कुर्यात्साधुरिति. अथवा द्वात्रिंशददोषेभ्योऽन्यतरेण दोषेण स्थान कायोत्सर्गादिवन्दनां विराधयन्कुर्वीतेति ॥ ११ ॥ __ कथं तर्हि बन्दना कुर्वीत साधुरित्याहहत्यंतरेणबाधेसंफासपमजगं पउजतो। जाएंतोवंदणयं इच्छाकारं कुणइ भिक्खू ॥११२॥ हस्तांतरे अनावाधे संस्पर्शपमार्जनं पयुंजानः। याचमानो बंदना इच्छाकारं करोति भिक्षुः ॥ ११२ हस्तान्तरेण हस्तपात्रान्तरेण यस्य बन्दना कियते यश्च करोति तयोरन्तरं हस्तमात्रं भवेत् तस्मिन् हस्तान्तरे स्थित्वा प्रणापाधेऽनावाधे बाधामन्तरेण संफासपमज्जणे सस्य स्वदेहस्य स्पर्शः संस्पर्शनं कटिगुह्यादिकं च तस्य प्रमार्जन प्रतिलेखनं शुद्धि पठंजतो प्रयुंजानः प्रकर्षण कुर्वन् जाएन्तो बन्द
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy