SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥७॥ तवविणयणियमिदमदी सो तवविणओ त्ति णादबो॥ अपनयति तपसा तमः उपनयति मोक्षमार्गमात्मानं । तपोविनयनियमितमतिः स तपोविनय इति ज्ञातव्यः - इत्येवमादिगाथानां पायारजीदा' दिगाथापर्यन्तानां तप प्राचारेर्थः प्रतिपादित इति कृत्वा नेह प्रतन्यते पुनरुक्तदोषभयादिति ॥ ९१॥ यतो विनयः शासनमूलं यतश्च विनयः शिक्षाफलम्तमा सवपयत्ते विणयत्वं मा कदाइ छंडिजो। अप्पसुदोविय पुरिसोखवेदिकम्माणि विणएण॥ तस्मात् सर्वप्रयत्नेन विनयत्वं मा कदापि त्यजेत् । अल्पश्रुतोपि च पुरुषःक्षपयति कर्माणि विनयेन। यस्मात्सर्वपयत्नेन विनयत्वं नो कदाचित्परिहरेत् भवान् यस्मादलाश्रुतोऽपि पुरुषः क्षायति कर्माणि विनयेन तस्माद्विनयो न त्याज्य इति ॥ १२ ॥ कृतिकर्मणः प्रयोजनं तं दत्वा प्रस्तुतायाः प्रश्नमालायासावदसौ केन कर्नव्यं तत्कृतिकर्म यत्पृष्टं तस्योत्तरमाहपंचमहब्बयगुत्तो संविग्गोऽणालसोअमाणी य ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy