SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ४४५ षडावश्यकाधिकारः ॥ ७॥ कियत्यवनतानि कति शिरांसि कतिभिः आवर्तकः परिशुद्ध । कतिदोषविप्रमुक्तं कृतिकर्म भवति कर्तव्यं ॥ ८ ॥ कदि ओणदं कियन्त्यवनतानि कति करमुकुलांकितेन शिरसा भूमिस्पर्शनानि कर्तव्यानि कदि सिर कियम्ति शि. रांसि कतिवारान् शिरसि करकुड्मलं कर्त्तव्यं कदि आवत्तगे. हिं परिसुद्धं कियद्भिरावर्त्तकैः परिशुद्धं कतिवारान्मनोवचनकाया भावर्तनीयाः । कदि दोसविप्पमुकं कति दो विषमुक्तं कृतिकर्म भवति कर्त्तव्यमिति ॥८॥ इति प्रश्नमालायां कृतायां तावत्कृतिकर्मविनयकर्मणोरेकार्थ इति कृत्वा विनयकर्षणः सपयोजनां निरुक्तिमाहः-- जमा विणेदि कम्मं अट्ठविहं चाउरंगमोक्खोय। तह्मा वदति विदुसो विणओत्ति विलीणसंसारा यस्मात् विनयति कर्म अष्टविधं चातुरंगमोक्षश्च । तस्मात् वदंति विद्वांसो विनय इति विलीनसंसाराः यस्माद्विनयति विनाशयति कर्माष्टविध चातुरंगात्संसारान्मोक्षश्च यम्मादिनयाचस्माद्विद्वांसो विलीनसंसारा विनय इति बदंति ॥१॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy