________________
षडावश्यकाधिकारः ॥ ७ ॥
४३५.
पुनरिदं निदानं न भवति न भवत्येव कस्माद्विभाषाऽत्र वि कल्पोऽत्र कर्तव्यो यस्मादिति ॥ ६९ ॥
एतस्माच्चेदं निदानं न भवति यतः -
भासा असच्चमोसा वरि हु भत्तीय भासिदा एसा । हु खीणरागदोसा
दिंति समाहिं च बोहिं च ॥ ७० ॥
भाषा असत्यमृषा केवलं हि भक्त्या भाषिता एषा । न हि क्षीणरागद्वेषा ददति समाधिं च बोधिं च ॥७०॥
असत्यमृषा भाषेयं किंतु भक्त्या भाषितैषा यस्मान्नहि श्रीरागद्वेषा जिना ददते समाधिं बोधिं च यदि दाने प्रवचैरन सरागद्वेषाः स्युरिति ॥ ७० ॥
अन्यच्च
जं ते हिंदु दादव्वं तं दिण्णं जिणवरेहिं सव्वेहिं । दंसणणाणचरिचस्स एस तिविहस्स उवदेसो ॥ यत् तैस्तु दातव्यं तद्दत्तं जिनवरैः सर्वैः ! दर्शनज्ञानचारित्राणां एष त्रिविधानामुपदेशः ॥ ७१ ॥
यस्तु दातव्यं तद्दत्तमेवं जिनवरैः सर्वैः किं तद्दर्शनशा