SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥ ७॥ ४२६ भावुज्जोवोज्जावो लोगालोगं पयासेदि ॥५॥ द्रव्योद्योतः उद्योतः प्रतिहन्यते परिमिते क्षेत्रे । भावोद्योत उद्योतः लोकालोकं प्रकाशयति ॥ ५८ ॥ द्रव्योद्योतो य उद्योतः स प्रतिहन्यतेऽन्येन द्रव्येण परि- . मिते च क्षेत्रे वर्तते । भावोद्योतः पुनरुयोतो लोकमलोकं च प्रकाशयति न प्रतिहन्यने नापि परिमिते क्षेत्रे वर्ततेऽप्रतिघातिसर्वगतत्वादिति ॥ ५८ ॥ तस्मात्लोगस्सुज्जोवयरा दव्वुज्जोएणण हु जिणा होति । भावुज्जोवयरा पुग __ होति जिणवरा चउब्बीसा ॥५९॥ लोकस्योद्योतकरा द्रव्योद्योतेन न खलु जिना भवंति भावोद्यातकराः पुनः भवंति जिनवराः चतुर्विंशतिः५९ लोर स्योद्यानकरा द्राद्यानेन नैव भवन्ति जिनाः । भावोद्यातकराः पुनर्भवन्ति जिनवराशतिः । अतो भाबोद्योतेनैव लोकम्योद्योतकरा जिना इति स्थितमिति । लोकोद्योतकरा इति पाख्यातं ॥ २६ ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy