________________
षडावश्यकाधिकारः ॥ ७ ॥
४१३
यतो भवति । यस्मात्कस्मिंश्चित् पर्वणि कश्चित् श्रावकः सा मायिकसंयमं समत्वं गृहीत्वा श्मशाने स्थि (तः ) तस्य पुश्रनप्तृबन्ध्वादिमरणपीडादिमहोपसर्ग: संजातस्तथाप्यसौ न सामायिकव्रतान्निर्गतः । भावश्रवणः संवृत्तस्तर्हि श्रावकत्वं कथं ? प्रत्याख्यानमन्दतरत्वात् । अत्र कथा वाच्या तस्मादनेन कारणेन बहुशो बाहुल्येन सामायिकं कुर्यादिति । पुनरपि सामायिकमाहात्म्यमाह
सामाइए कदे सावरण विद्धो मओ अरणाही | सोय मओ उद्धादो ण य सो सामाइयं फिडिओ सामायिके कृते श्रावकेण विद्धो मृग: अरण्ये । स च मृगः उद्धतः न च स सामायिक स्फोटितवान् ॥ सामाइए - सामायिके । कदे कृते । सावएण श्रावके - न । विद्धो व्यथितः केनापि । मओ- मृगो हरिणपोतः । अरणम्मि-ग्रग्येऽटव्यां । सो य मत्रो - सांऽपि मृगः । - दादो मृतः पापन्नः । ण य सो-न चासौ । सामाइयं सामायिका | फिडिओ - निर्गतः परिणः । केनचिच्छ्रावके - णाव्यां सामायिके कृते शल्येन विद्धो मृगः पादान्तरे भागत्यतो वेदनार्त्तः सन् स्तोकबारं स्थित्वा मृतो मृगो नासौं श्रावकः सामायिकात् संयमान्निर्गतः संसारदोषदर्शनादिति, छैन कारणेन सामायिक क्रियत इति सम्बन्धः ॥
-