SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ४०४ मूलाचारे भृतवर्तमानभविष्यभेदेन । भूतमपि त्रिविधं च्युतच्या वितत्यक्तभेदेन । सामायिकपरिणतजीवाधिष्ठितं क्षेत्रं क्षेत्रसामायिकं नाम । यस्मिन् काले सामायिकं करोति स काल: पूर्वाग्रहादिभेदभिन्नः कालसामायिक। भावसामायिक द्विविधं, भागमभावसामायिक, नोआगमभावसामायिकं चेति । सामायिकवर्णनमाभृतज्ञाय्युपयुक्तो जीव भागमभावसामायिक नाम, सामायिकपरिणतपरिणामादि नोभागमभावसामायिक नाम । तथैषां मध्ये भागमभावसामायिकेन नोयागमभावसामायिकेन च प्रयोजनमिति ॥ १७ ॥ निरुक्तिपूर्वकं भावसामायिक प्रतिपादयन्नाहसम्मत्तणाणसंजमतवेहिं जंतं परुत्थसमगमणं । समयंतु तंतु भणिदं तमेव सामाइयं जाण॥१८॥ सम्यक्त्वज्ञानसंयमतपोभिः यत्तत् प्रशस्तसमागमनं समयस्तु स तु भणितस्तमेव सामायिक जानीहि १८ - सम्यक्त्वज्ञानसंयमतपोभिर्यत्तत् प्रशस्तं समागमनं प्रापणं तैः सहैक्यं च जीवस्य यत् समयस्तु समय एव भणितस्तमेव सामायिक जानीहि ॥ १८॥ तथा य: जिदउवसग्गपरीसह ___उवजुत्तो भावणासु समिदीसु।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy