SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ मूलाधारे सर्वेषु प्रथमं भवति मंगलं यस्माद्यस्मात् सर्वशास्त्रादौ मंगलं क्रियत इति ॥ १३ ॥ माह- पंचनमस्कार निरुक्तिमाख्यायावश्यक नियुक्तेर्निरुक्ति ण वसो अवसो अवससम्ममावासयति बोधव्वा । जुचित्ति उवायत्ति य णिरवयवा होदि णिज्जुची ॥१४॥ न वशः अवशः अवशस्य कर्म आवश्यकमिति बोद्धव्यं युक्तिरिति उपाय इति च निरवयवा भवात निर्युक्तिः न वश्यः पापः देरवश्यो यदेन्द्रियकषायेषत्कषायरागद्वेषादिभिरनात्मीयकृत स्नस्यावश्यकस्य यत्कर्मानुष्ठानं तदावश्यकमिति बोद्धव्यं ज्ञातव्यं । युक्तिरिति उपाय इति चैकार्थः । निरवयवा सम्पूर्णाऽखण्डिता भवति निर्युक्तिः । आवश्यकानां निर्युक्तिरावश्यक नियुक्ति राश्यक सपूंर्णोपायः अहोरात्रमध्ये साधूनां यदाचरणं तस्याववोधकं पृथक्पृथक् स्तुतिस्त्ररूपेण "जयति भगवानित्यादि" प्रतिपादकं यत्पूर्वापराविरुद्धं शास्त्रं न्याय श्रावश्यक नियुक्तिरित्युच्यते । सा च षट्कारा भवति ॥ १४ ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy