________________
मूलाधारे
सर्वेषु प्रथमं भवति मंगलं यस्माद्यस्मात् सर्वशास्त्रादौ मंगलं
क्रियत इति ॥ १३ ॥
माह-
पंचनमस्कार निरुक्तिमाख्यायावश्यक नियुक्तेर्निरुक्ति
ण वसो अवसो अवससम्ममावासयति बोधव्वा ।
जुचित्ति उवायत्ति य णिरवयवा होदि णिज्जुची ॥१४॥
न वशः अवशः अवशस्य कर्म आवश्यकमिति बोद्धव्यं युक्तिरिति उपाय इति च निरवयवा भवात निर्युक्तिः
न वश्यः पापः देरवश्यो यदेन्द्रियकषायेषत्कषायरागद्वेषादिभिरनात्मीयकृत स्नस्यावश्यकस्य यत्कर्मानुष्ठानं तदावश्यकमिति बोद्धव्यं ज्ञातव्यं । युक्तिरिति उपाय इति चैकार्थः । निरवयवा सम्पूर्णाऽखण्डिता भवति निर्युक्तिः । आवश्यकानां निर्युक्तिरावश्यक नियुक्ति राश्यक सपूंर्णोपायः अहोरात्रमध्ये साधूनां यदाचरणं तस्याववोधकं पृथक्पृथक् स्तुतिस्त्ररूपेण "जयति भगवानित्यादि" प्रतिपादकं यत्पूर्वापराविरुद्धं शास्त्रं न्याय श्रावश्यक नियुक्तिरित्युच्यते । सा च षट्कारा भवति ॥ १४ ॥