SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ पिंडशुद्धयधिकारः ॥६॥ सब्बोवि पिंडदोसो दवे भावे समासदो दुविहो । दव्वगदो पुण दबे __ भावगदो अप्पपरिणामो॥ ६९ ॥ सर्वः अपि पिंडदोषः द्रव्ये भावे समासतो द्रिविधः द्रव्यगतो पुनः द्रव्ये भावगतो आत्मपरिणामः ६९ सर्वोऽपि पिण्डदोषो द्रव्यगतो भावगतश्च समासतो द्विप्रकारः । द्रव्यमुद्गमादिदोषसहितमप्यधाकर्मणा युक्तं द्रव्यगतमित्युच्यते तस्माद्रव्यगतः पुनद्रव्यमिति । भावतः पुनरास्मपरिणामः शुद्धमपि द्रव्यं परिणामानामशुद्धयाऽशुद्धमिति तस्माद्भावशुद्धिर्यत्नेन कार्या । भावशुद्धया सर्व तपश्चरणं ज्ञानदर्शनादिकं च व्यवस्थितमिति ॥ ६९ ॥ .. द्रव्यस्य भेदमारसब्वेसणं च वि इसणं च सुद्धासणं च ते कमसो। एसणसमिदिविसुद्धं णिब्वियडमवंजणं जाणं ॥ ७० ॥ सर्वेषणं च विद्वेषणं चशुद्धाशनं च ते क्रमशः। शानदर्शनायित्नेन कार्या । मायामानामशुद्धयाऽशु
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy