SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ पिंडशुद्धयधिकारः ॥६॥ ३७ विगदिंगाल विधूमं छक्कारणसंजुदं कमविसुद्धं । जत्तासाधणमेचं चोदसमलवज्जिदं भुंजे ॥६॥ विगतांगारं विधूमं षट्कारणसंयुक्त क्रमविशुद्धं । । यात्रासाधनमात्रं चतुर्दशमलवर्जितं भुक्ते ॥६॥ विगनांगारं, विगतधूम, पदकारणसंयुक्तं क्रमविशुद्धमुक्रमहीनं, यात्रासाधनमात्रं प्राणसंधारणार्थ अथवा मोक्षयात्रासाधननिमित्तं, चतुर्दशमलवर्जितं भाते साधुरिति संबन्धः।। अथ कानि चतुर्दशमलानीत्याहणहरोमजंतुअट्ठी कणकुंडयपूयिचम्मरुहिरमंसाणि बीयफलकंदमूला ___ छिण्णाणि मला चउद्दसा होति ।। नखरोमजंत्वस्थिकणकुंडपूतिचर्मरुधिरमांसानि । बीजफलकंदमूलानि छिन्नानि मलानि चतुर्दश भवंति नखो, हस्तपादाङ्गुल्याग्रप्रभा ( भ)वो मनुष्यजातिप्रतिषद्धतिग्जातिपतिबद्धो वा रोपवालः सोपि मनुष्यति र्यग्जातः । जन्तु वः प्राणिरहितशरीरं । अस्थि कंकालं कणः यवगोधमादीनां बहिरवयवः । कुंडयादिशाल्यादीना
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy