________________
पिंडशुद्धयधिकारः ॥६॥ ३७ विगदिंगाल विधूमं छक्कारणसंजुदं कमविसुद्धं । जत्तासाधणमेचं चोदसमलवज्जिदं भुंजे ॥६॥ विगतांगारं विधूमं षट्कारणसंयुक्त क्रमविशुद्धं । । यात्रासाधनमात्रं चतुर्दशमलवर्जितं भुक्ते ॥६॥
विगनांगारं, विगतधूम, पदकारणसंयुक्तं क्रमविशुद्धमुक्रमहीनं, यात्रासाधनमात्रं प्राणसंधारणार्थ अथवा मोक्षयात्रासाधननिमित्तं, चतुर्दशमलवर्जितं भाते साधुरिति संबन्धः।।
अथ कानि चतुर्दशमलानीत्याहणहरोमजंतुअट्ठी
कणकुंडयपूयिचम्मरुहिरमंसाणि बीयफलकंदमूला
___ छिण्णाणि मला चउद्दसा होति ।। नखरोमजंत्वस्थिकणकुंडपूतिचर्मरुधिरमांसानि । बीजफलकंदमूलानि छिन्नानि मलानि चतुर्दश भवंति
नखो, हस्तपादाङ्गुल्याग्रप्रभा ( भ)वो मनुष्यजातिप्रतिषद्धतिग्जातिपतिबद्धो वा रोपवालः सोपि मनुष्यति र्यग्जातः । जन्तु वः प्राणिरहितशरीरं । अस्थि कंकालं कणः यवगोधमादीनां बहिरवयवः । कुंडयादिशाल्यादीना