SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३० .: मूलाधारे"दिकं सर्वाभिघटं । देशाभिघटं पुन िविधं । प्राचिन्नानाचि. न्नमेदात् । प्राचिन योग्य । अनाचिन्नपयोग्यनिति ॥१६॥ आचिन्नानाचिन्नास्वरूपपाहउज्जु तिहिं सत्तहिं वा __ घरेहिं जदि आगदंदु आचिण्णं । परदो वा तेहिं भवे तबिवरीदं अणाचिणं ॥२०॥ भाजु त्रिभ्यःसप्तभ्यो वा गृहेभ्योयदिआगतं तु आचित्रं परतो वा तेभ्यो भवत् तद्विपरीतं अनाचिन्नं ॥२०॥ ऋजुत्या पंक्तिस्वरूपेण यानि त्रीणि सप्त गृहाणि वा ज्यवस्थितानि । तेभ्यस्त्रिभ्यः सप्तभ्यो ग गृहेग्यो यवागतमोदनादिकं वाचिन्न ग्रहणयोग्यं दोषाभावात् । परस्त्रिभ्यः सप्तगृहेभ्य ऊर्धा यघागतमोदनादिकमनाचिन ग्रहणायोग्य सद्विग्रीनं वा ऋजुत्या विपरीतेभः सप्तभ्गे यधागतं तदप्यनाचिन्नपादातुपयोग्यं । यत्र तत्र स्थितेभ्यो गृहेभ्यो• प्यागत न य स दोषदर्शनादिति ॥ २०॥ ... सर्वाभिघटभेद प्रतिपादयन्नाहसवाभिघडं चदुधा सयपरगामे सदेसपरदेसे।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy