SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३४२ मूलाचार दयाहारं प्रगृह्य ददाति यत् स क्रीतदोषः । कारुण्यदोष दर्शनादिति । प्रज्ञप्त्यादिर्द्विद्या । चेटकादिमंत्र इति ॥ १६ ॥ ऋणदोषस्वरूपपाहडहरिय रिणं तु भणियं पामिच्छं ओदणादिअण्णदरं । तं पुण दुविहं भणिदं सवड् ढैयमवड् ढेयं चावि ॥ १७ ॥ लघु ऋणं तु भणितं प्रामृष्यं ओदनादि अन्यतरं । तत् पुनः द्विविधं भणितं सवृद्धिकमवृद्धिकं चापि ॥ 1 75 हरियरिणां तु - लघुणं स्तोकर्ण भणितं । पामिच्छं प्रामृष्यं ओदनादिकं भक्तं मण्डकादिमन्यतरत् । तत्पुनर्द्विविधं समृद्धिमवृद्धि चापि । भिक्षौ चर्यायां प्रविष्टे दातान्यदीयं गृहं गत्वा भक्त्या भक्तादिकं याचते वृद्धिं समिष्य वृद्धयाविना वा साधुहेतोः । तवदनादिकं वृद्धिसहितमन्यथा वा दास्यामि मम भक्तं पानं खाद्य मण्डकाश्च प्रयच्छ | एवं भणिवा मडकादीन् गृहीत्वा संयतेभ्यो ददाति तहासहितं प्रामृष्यं दोष जानीहि । दातुः क्लेशायासकरणादिदर्शनादिति ।। १७ ।। परावर्तदोषमाह ..
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy