________________
३३
पिंडशुद्धयधिकारः ॥६॥ ओकस्सणमुकरमण
महकालोवट्टणावड्डी॥१३॥ प्राभृतकं पुनाईविधं बादरसूक्ष्मं च द्विविधमेकैकं । अपकर्षणमुत्कर्षणमथ कालापवर्तनवृद्धी ॥ १३ ॥
पाहुडिय-प्रावर्तित । पुण-पुनः । दुवि-विविध । वा.' दरं-स्थूलं । सुहुमं-मुन्न । पुनरप्येकै द्विविध । उक्कस्सक्कणं अपकर्षणं । उस्सकाण-उत्कर्षण । अथवा कालस्य हानिई दर्वा । अपकर्षण कालहानिः । उत्कर्षणं कालवृद्धिरिति । स्थूलं प्राभृतं कालहानिवृद्धभ्यं द्विकारं सूक्ष्पभाभृतं तदपि द्विपकार कालवृद्धिहानिभ्यामिति । ॥ १३ ॥
वादरं च द्विविध समं च द्विविध निरूपयन्नाहदिवसे परखे मासे वास परत्तीय बादरं दुविहं । पुचपरमज्झवेलं पारयचं दुविह सुहुमं च ॥१॥ दिवसं पक्षं मासं वर्ष परावृत्य बादरं द्विविधं । पूर्वापरमध्यवेलं पावर्तितं द्विविधं सूक्ष्मं च ॥ १४ ॥
पराहत्यवन्दः प्रत्येकमभिसम्बध्यते, दिवस परावर्य, पर्व पराहत्य, मासं परावृत्य, वर्ष परावृत्य यहानं दीयते तदादरं माभून द्विविष भवति । शुक्ल ष्टायां दातव्यमिति स्थितं तदपकुष्य लपंचम्बा यहीयते शुलपंचभ्यां वा दास्यामीति स्कि