SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ पिंडशुद्धधिकारः ॥ ६ ॥ दादुमिदि संजदाणं सिद्धं मिस्सं वियाणाहि ॥१०॥ पाखण्डैः साधं सागारैश्च यदन्नं उद्दिष्टं ।। दातुमिति संयतानां सिद्धं मिश्रं विजानीहि ॥१०॥ प्रासुकं सिद्धं निष्पन्नमपि यदन्नमोदनादिकं पाषण्टे सार्ध सागारैः सह गृहस्थश्च सह संगीभ्यो दातमुद्दष्ट तं मिश्रदोष विजानीहि । स्पर्शनादिनानादरादिदापदर्शनादिति ॥१०॥ स्थापितदोषतरूपमाहपागादु भायणाओ ___ अण्णाम य भायणाम पक्वविय । सघरे व परघरे वा णिहिंदं ठविदं वियाणाहि ॥११॥ पाकात् भाजनात् अन्यस्मिन् च भाजन प्राक्षप्य । स्वगृहे वा परगृहे वा निहितं स्थापितं विजानीहि ११ पाकाद्भजनात् पाकनिमित्तं यद्भाजनं सम्मिन् भानने पको व्यवस्थितम्तम्मद्भ जनात् पिठरादोदनादिकमन्यस्मिन् भाजने पादौ प्रक्षिप्य व्यवस्थाप्य स्वगृहे परंगहे वा नीत्वा
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy