SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३३२ . मूलाचारे गृहस्थाश्रितस्पधः कर्मणः स्वरूपं वितृष्णन्नाहछजावणिकायाणं विराहणोदावणादिणिप्पणं। आधाकम्मं णेयं सयपरकदमादसंपण्णं ॥५॥ 'घजीवनिकायानां विराधनादावनादिनिष्पन्न । अधःकर्म ज्ञेयं स्वपरकृत्यमात्मसम्पन्नं ॥ ५॥ षड्नीवनिकायानां पृथित सोनोवायुवनस्पतित्रसकायिकानां विराधनं दुःखोपानं। उद्दावणं उद्दवनं मागणं । विराधनोदवनाभ्यां निजन्नं सजान विराधनोदाननिष्पन्नं यद हरादि वस्तु तदधः कर्म ज्ञातव्यं । स्वकृतं पाकृतानुपतं कारितमात्मनः संप्राप्तः । श्रात्मनः समुपस्थितं । विराधनोहरने अध:कमणी पापक्रिये ताभ्यां यन्निपन्नं तदात्युच्यते । कार्य कारणोपचारात् । स्वेनात्मना वृतं परेण वारिनं वा परेण वा कृतं, पात्मनानुपतं । विराधनोदाननिष्पपात्मने संप्राप्त यद्वैयावृत्यादिविरहितं तदधःकर्म दूरतः संपतेन परिहरणीयं गार्हस्थ्यमेतत् । वैयावृत्यदिविमुक्तपात्मभोजननिमितं पच. नं पड्मीवनिकायबधकरं न कर्तव्यं न कारयितव्यमिति । एतत् षट्चत्वारिंशदोपहिर्भून सर्वपाणिसामान्यमातं गृह
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy