________________
३३०
मूलाचारे
इंगाल घूम कारण अट्ठविहा पिण्डसुद्धी दु ॥२॥
उद्गमः उत्पादनं एषणं च संयोजनं प्रमाणं च । अंगार धूमः कारणं अष्टविधा पिण्डशुद्धिस्तु ॥ २ ॥
उद्गच्छत्युत्पद्यते यैरभिप्रायैर्दा पात्रगतैराहारादिस्ते उगमोत्पादनदोषाः आहारार्थानुष्ठानविशेषाः । अश्यते भुज्यते येभ्यः पारिवेषकेभ्यस्तेषामशुद्धयोऽशनदोषाः । संयोज्यते संयोजनमात्रं वा संयोजन दोषः । प्रमाणातिरेकः प्रमाणदोषः । अङ्गारमिवाङ्गारदोष: । धूम इव धूमदोषः । कारणानिमित्तं कारणदोषः । एवं एतैरष्टभिर्दोषै रहितांष्टप्रकारा - पिण्डशुद्धिरिति संग्रह सूत्रमेतत् ॥ २ ॥
उद्गमदोषाणां नामनिर्देशायाह
आधाकम् मुद्देसिय
अज्झोवझेय पूदिमिस्से य । ठविदे बलि पाहुडिंद पादुकारे य की दे य ॥ ३ ॥
कर्म औदेशिक अध्यधि पूतिमिश्रश्च । स्थापित बाल: प्रावर्तितं प्राविष्करणं च क्रीतं च ॥ ३ गृहस्थार्थित पंचशूनासमेतं तावत्सामान्यभूतपष्टविधा