________________
२२६
मूलाचारेबलवीर्य चावगृहितं तेन वीर्याचारो नानुष्ठितः स्याचस्मात सानुपतिस्त्रिप्रकारापि त्याज्या वीर्याचारमनुष्टतेति ॥२१८ ॥
____ सप्तदशप्रकारसंयमं प्रतिपादयन्नाहपुढविदगतेउवाऊबणप्फदीसंजमो य बोधब्बो। विगतिगचदुपंचेंदिय अजीवकायेसु संजमणं ॥ पृथिव्युदकतेजोवायुवनस्पतिसंयमश्च बोद्धव्यः। द्वित्रिचतुःपंचेंद्रियाजीवकायेषु संस्मनं ॥ - पृथव्युदकतेजोवायुवनस्पतिकायिकानां संयमनं रक्षणं संयमो ज्ञातव्यः । तथा द्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रियपंचेन्द्रियाणां संयमने रक्षणं संयमः । अजीवकायानां शुष्कतृणादीनामच्छेदनं । कायभेदेन पंचपकारः संयमस्वपभेदेन चतुर्विधोऽ जीवरक्षणेन चैकवित्र इति दशपकारः संयमः ॥ २१६ ॥ तथा अप्पडिलेहं दुप्पडिलेहमुवेखुअवहटु संजमो चेव मणवयणकायसंजम सचरसविधोदुणादयो। अप्रतिलेखंदुष्प्रतिलेखं उपेक्षाअपहरणस्तु संयमश्चैव मनोवचनकायसंयमः सप्तदशविधस्तु ज्ञातव्यः॥
अपतिलेखश्चतुषा पिच्छिकया वा द्रव्यस्य द्रव्यस्थानम्याप्रतिलेखनपदर्शनं तस्य संयमनं दर्शन प्रतिलेखनं वा प्रतिलेखसंयमः । दुस्पतिलेखो दुष्टुपमार्जनं जीवघातमर्दना