________________
पंचोचाराधिकारः ॥५॥ ३१७ विचिनोति ध्यायतीति सम्बन्धः । अत्रैवानुगता अनुप्रेक्षा द्वादशानुप्रेक्षा विचिनोति ॥ २०५॥
कस्ता अनुप्रेक्षा इति नामानीति दर्शयन्नाहअद्भुवमसरणमेग
त्तमण्ण संसारलोगमसुचिचं । आसवसंवरणिजर
धम्मं बोधि च चिंतिजो॥२०६॥ अध्रुवमशरणमेकत्वमन्यत्वसंसारलोकमशुचित्वं । आस्रवसंवरनिर्जराधर्मों बोधिश्च चिंत्यः ॥ २०६॥
अध्रुवमनित्यता । अशरणमनाश्रयः । एकत्वमेकोऽहं ।। अन्यत्वं शरीरादन्योऽहं । संसारश्चतुर्गतिसंक्रमणं । लोक ऊवधिोमध्यवेत्रासनझल्लरीमृदंगरूपश्चतुर्दशरज्ज्वायतः । पशुचित्वं । प्रास्रवः कर्मास्रवः । संवरो महाव्रतादिकं । निर्जरा कर्मसातनं । धर्मोऽपि दशप्रकारः क्षमादिलक्षणः । बोधि क सम्यक्त्वसहिता भावना एता द्वादशानुपेक्षाश्चिन्तय । तत् एतच्चतुर्विधं धर्मध्यानं नामेति । ॥ २०६ ॥
शुक्लध्यानस्य स्वरूपं भेदांश्च विवेचयमाहउपसंतो दु पुहुत्तं
झायदि झाणं विदकवीचारं ।