________________
३००
मालचारे. स्थानां मकारवकारादि यद्वचनं तेन रहित बन्धनत्रासनताडना. दिवचनरहितं । अकिरियं असिमसिकृष्यादिक्रिया (दि) रहितं अथवा सक्रियमिति पाठः । सक्रिय क्रियायुक्तमन्यवि. न्तान्यदोषयोरिति न वाच्यं, तदुच्यते यन्निष्पाद्यते । अहीलंअपरिभवचनं । इत्येवमादिवचनं यत्र स एष वाचिको विनयो यथायोग्यं भवति कर्तव्य इति ॥ १८१॥
मानसिकविनयस्वरूपमाहपापविसोत्तिअपरिणा
मवजणं पियहिदेय परिणामो। णादयो संखेवे--
णेसोमाणसिओ विणओ॥ १८२॥ पापविश्रुतिपरिणामवर्जनं प्रियहिते च परिणामः । ज्ञातव्यः संक्षेपेणैषः मानसिको विनयः ॥ १८२ ॥
पापविश्रुतिपरिणामवर्ननं पापं हिंसादिकं विश्रुतिः सम्यग्विराधना तयोः परिणामस्तस्य बर्जनं परिहारः। प्रिये धर्मोपकारे हिते च सम्यग्ज्ञानादिके च परिणामो ज्ञातव्यः । संक्षेपेण स एष मानसिकश्चित्तोद्भवो विनय इति ॥१८॥ इय एमो पञ्चक्खो
विणओ पारोखिओवि जं गुरुणो।