SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २८७ पंचाचाराधिकारः ॥५॥ २८७ शातापनादिरेष कायक्लेशो भवति ।। १५६ ॥ विविक्तशयनासनस्वरूपमाह-- तेरिक्खिय माणुस्सिय सविगारियदेविगेहि संसते । वजति अप्पमत्ता णिलए सयणासणट्ठाणे॥१०॥ तिरश्चीमानुषीसविकारणीदेविगेहिसंसक्तान् । वर्जयंति अप्रमत्ता निलयान् शयनासनस्थानेषु १६० तियचो गोमहिष्यादयः । मानुष्यः स्त्रियो वेश्याः स्वेच्छाचारिण्यादयः । सविकारिण्यो देव्यो भवनवानव्यन्तरादियोषितः । गेहिनो गृहस्थाः । एतैः संसक्तान-सहितान्, निलयानावमान् वर्जयन्ति-परिहरन्त्यप्रमत्ता यत्नपरा: सन्तः शयनासनस्थानेषु कर्तव्येषु एवमनुतिष्ठतो विविक्तशयनासनं नाम तप इति ॥ १६०॥ वाह्यं तप उपसंहरमाहसोणाम बाहिरतबोजेण मणोदुकडंण उदि। जेण य सद्धा जायदि जेण य जोगाणहीयते ॥ तत् नाम बाह्यतपः येन मनःदुष्कृतंन उत्तिष्ठति ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy