SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २७२ मूलाचारेकायकिरियाणियत्ती काउस्मग्गो सरीरगे गुत्ती हिंसादिणियत्तीवा सरीरगुची वदि एसा १३६ कायक्रियानिवृत्तिः कायोत्सर्गः शरीरके गुप्तिः। हिंसादिनिवृत्तिर्वा शरीरगुप्तिर्भवति एषा ॥ १२६॥ कार्याक्रयानितिः शरीरचेष्टाया अप्रवृत्तिः शरीरगुप्तिः कायोत्सर्गों दा कायगुप्तः । हिंसादिश्यो नितळ शरीरगुप्तिर्भवत्येषा । सम्यग्दर्शनज्ञानचारित्राणि गुप्यन्ते रक्ष्यन्ते यकाभिम्ता गुप्तयः । अथवा मिध्य त्वासंयमकषायेभ्यो गोप्यते रदाते प्रात्मा यकाभिस्ता गुप्तय इति ॥ १३६ ॥ दृष्टान्तद्वारेण तापां माहात्म्यमाहखेचस्स वई णयर स्वख इया अहव होइ पायारो। तह पावसस गिरोहो ताओ गुत्तीउ साहुस्म ॥१३७॥ क्षेत्रस्य वृतिः नगरस्य खातिका अथवा भवति प्राकारः तथा पापस्य निराधः ताःगुप्तयः साधोः ॥ १३७ ॥ यथा क्षेत्रस्य शस्यस्य ति: रक्षा नगरस्य वा खातिकाथवा प्राकारो यथा गुप्तिस्तथा पापस्याशुभवर्मयो निरोधः संवृतिस्ता गुप्तयः साधोः संयतस्येति ॥ १३७ ॥ यस्मादेवंगुणा गुप्तयः
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy