SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकारः ॥५॥ . २६३ रायादपूर्णोदरो वा मुखहस्तपादान् प्रक्षाल्य शुद्धोदकपूर्णा करिडकां गृहीत्वा निर्गच्छेत् । धर्मकार्यमन्तरेण न गृहान्तरं प्रविशेत् । एवं जिनालयादिपदेशं सम्माप्य प्रत्याख्यानं गृहीत्वा प्रतिक्रामेदिति ॥ १२१ ॥ __श्रादाननिक्षेपणसमितिस्वरूपं प्रतिपादयन्नाहआदाणे णिक्खवे पडिलेहिय चक्खुणा पमजंजो दव्वं च दबठाणं संजमलद्धीय सो भिक्खू १२२ आदाने निक्षेपे प्रतिलेख्य चक्षुषा प्रमार्जयेत् । द्रव्यं च द्रव्यस्थानं संयमलब्ध्या स भिक्षुः ॥ १२२ आदाने ग्रहणे । निपे त्यागे । प्रतिलेख्य सुष्ठुनिरीक्षयित्वा चक्षुषा पश्चापिच्छिकया सम्मार्जयेत् प्रतिलेखयेत् । द्रव्यं द्रव्यस्थानं च । कलिका कुण्डि कादि द्रव्यं, यत्र तव्यवस्थितं तत्स्थानं । संयमलब्भ्यः स भिक्षुर्यतिः । श्रामण्ययोग्यवस्तुनो ग्रहणकाले निक्षेपकाले वा चक्षुषा द्रव्यं द्रव्यस्थानं च प्रतिलेख्य पिच्छिकया सम्गर्जयेदिति १२२ येन प्रकारेणादाननिक्षपसमितिः शुद्धा भवति तमाहसहसाणाभोइयदुप्पमजिद अप्पच्चुवेक्षणादोसा परिहरमाणस्स हवे समिदी आदाणणिक्खेवा ॥ सहसानाभोगितदुष्प्रमार्जताप्रत्युपेक्षणान् दोषान् ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy