SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकारः ॥ ५ ॥ २५३. मृषा यत्सत्यं न भवति, अनृतं च न भवति सामान्यवचनं । अलीको मृषावाद प्रादिर्येषां दोषाणां ते व्यलीकादिदोषास्तैर्वजितं व्यलीकादिदोषवर्जितं परप्रतारणा दिदोषरहितं । अणवज्जं - अनवद्यं हिसादिपापागमनवचनरहितं । इत्येवं सूत्रानुवीच्या प्रवचनानुसारेण वाचनः पृच्छनानुप्रेक्षादिद्वारेणान्येनापि धर्मकार्येण वदतो भाषासमितिभेवेच्छुद्धेति ॥ ११० ॥ सत्यस्वरूपं विवृगवन्नाहजणवदसम्मदठवणा णामे रूवे पडुच्चसच्चे य । संभावणववहारे भावे ओपम्मसच्चे य ॥ १११ ॥ जनपदसम्मतस्थापनायां नाम्नि रूपे पूतीत्यसत्ये च संभावनाव्यवहारे भावे औपम्यसत्ये च ॥ १११ ॥ - सत्यशब्दः प्रत्येकमभिसंबध्यते । जनपदसत्यं, बहुजनसम्मतसत्यं स्थापनासत्यं, नामसत्यं, रूपसस्यं, प्रतीति सत्यमन्यापेक्षसत्यमित्यर्थः, संभावनासत्यं, व्यवहारसत्यं, भावसत्यं उपमानसत्यं इति दशधा सत्यं वाच्यमिति सम्बन्धः ॥ १११ ॥ 9 " एतानि दशसत्यानि वियवन्नाहजणपदसच्चं जघ ओदणादि यदुच्च दियसव्वभासेण बहुजणसम्म दमवि होदिजं तु लोए जहा देवी ११२ जनपदसत्यं यथा ओदनादिरुच्यते च सर्वभाषया । exording
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy