________________
पंचाचाराधिकारः ॥ ५ ॥
२५३.
मृषा यत्सत्यं न भवति, अनृतं च न भवति सामान्यवचनं । अलीको मृषावाद प्रादिर्येषां दोषाणां ते व्यलीकादिदोषास्तैर्वजितं व्यलीकादिदोषवर्जितं परप्रतारणा दिदोषरहितं । अणवज्जं - अनवद्यं हिसादिपापागमनवचनरहितं । इत्येवं सूत्रानुवीच्या प्रवचनानुसारेण वाचनः पृच्छनानुप्रेक्षादिद्वारेणान्येनापि धर्मकार्येण वदतो भाषासमितिभेवेच्छुद्धेति ॥ ११० ॥ सत्यस्वरूपं विवृगवन्नाहजणवदसम्मदठवणा णामे रूवे पडुच्चसच्चे य । संभावणववहारे भावे ओपम्मसच्चे य ॥ १११ ॥ जनपदसम्मतस्थापनायां नाम्नि रूपे पूतीत्यसत्ये च संभावनाव्यवहारे भावे औपम्यसत्ये च ॥ १११ ॥
-
सत्यशब्दः प्रत्येकमभिसंबध्यते । जनपदसत्यं, बहुजनसम्मतसत्यं स्थापनासत्यं, नामसत्यं, रूपसस्यं, प्रतीति सत्यमन्यापेक्षसत्यमित्यर्थः, संभावनासत्यं, व्यवहारसत्यं, भावसत्यं उपमानसत्यं इति दशधा सत्यं वाच्यमिति सम्बन्धः ॥ १११ ॥
9
"
एतानि दशसत्यानि वियवन्नाहजणपदसच्चं जघ ओदणादि यदुच्च दियसव्वभासेण बहुजणसम्म दमवि होदिजं तु लोए जहा देवी ११२ जनपदसत्यं यथा ओदनादिरुच्यते च सर्वभाषया ।
exording