________________
२४८
मूलाचारहावभावहेलांगजभावप्रयुक्तेषु लीलाविलासविच्छित्तिविभ्रमकिलिकिंचित-मोहायितकुट्टिमितविम्वोकललितविहतेदेशमा स्वाभाविकैर्भावयुक्तेषु शोभाकान्तिमाधुर्यधैर्यप्रागल्भ्यौदायैरयत्नजैः प्रयोजितेषु द्वात्रिंशत्करणयुक्तेषु कटाक्षनिरीक्षणपरेषु नृत्तगीतहास्यादिमनोहरेषु रूपेषु तद्विपरीतेष्वमनोहरेषु रागद्वेषपयुक्तेषु (क्तं )। द्विविधगन्धेषु शोभनाशोभनभेदभिनेषु आर्द्रमहिषीयक्षकर्दपकस्तूरीकर्पूरकालागुरुचन्दनकुम जातिमल्लिकापाटलादिविभिन्नेषु तथा विभीतकाशुचिस्वेदवपादिमभवेम्वनिष्टेषु यद्रागद्वेषयोः करणं । तथाष्टमकारेषु स्पर्शेषु मृदुकर्कशशीतोष्णस्निग्धरूक्षगुरुलघुभेदभिन्नेषु स्त्रीवस्त्रमूलीकादिप्रभवेषु तथा भूमिशिलातणशर्करादिप्रभवेषु यद्रागद्वेषकरणं तत्सर्वमिन्द्रियमणिधानमस्तीति ॥१०२॥
इन्द्रियाणिधानमुक्तमीषदिन्द्रियमणिधानं किस्वरूपमिति पृष्टेऽत आहणोइंदियपणिधाणं कोहे माण तहेव मायाए। लोहे य णोकसाए मणपणिधाणं तु तं वजे १०३ नोइन्द्रियप्रणिधानं क्रोधे माने तैथव मायायां।। लोभे च नोकषाये मनःप्रणिधानं तु तत् वर्जयेत्
क्रोधे माने मायायां तथैव लोभे चैकम्मिश्चतुर्विधे एतद्विषये यदेतन्मनःमणिधयनं मनोव्यापारस्तनोइन्द्रियपणिधानं ।