________________
पंचाचाराधिकारः॥५॥
२२१ दृष्ट्वा धर्मभक्त्या बानुपगृहयन् उजलयन् संवरयन्वाएतेषामूपमूहनं संवरणं कुर्वन् दर्शनशुद्धो भवत्येष उपगृहनाकर्तेति ॥ ६४॥
स्थिरीकरणस्वरूपं प्रतिपादनायाहदसणचरणवभट्टे जीवे दळूण धम्मबुद्धीए। हिदमिदमवगूहिय ते खिप्पं तत्तोणियत्तेइ ६५ दर्शनचरणप्रभ्रष्टान् जीवान् दृष्ट्वा धर्मबुद्ध्या। हितामतमवगृह्य तान् क्षिप्रंततः निवर्तयति ॥६५॥
____दर्शनचरणोपभ्रष्टान् सम्यग्ज्ञानदर्शनचारित्रेभ्यो भ्रष्टान्निर्गतान् जीवान् दृष्ट्वा धर्मबुद्धया हितमितवचनैः सुखनिमित्तैः पूर्वापरविवेकसहितैर्वचनैरवगृह्य स्वीकृत्य तेभ्यो दोषेभ्यः क्षिप्रं शीघ्रं तानिर्वर्तयन् निवर्तयति यः स स्थिरीकरणं कुर्वन् दशेनशुद्धो भवतीति सम्बन्धः ॥६५॥
वात्सल्यार्थ प्रतिपादयन्नाहचादुव्वण्णे संघे चद्गदिसंसाराणित्थरणभूदे । वच्छल्लं कादव्वं वच्छे गावी जहागिद्धी॥६६॥ चातुर्वणे संघे चतुर्गतिसंसारनिस्तरणभूते । वात्सल्यं कर्तव्यं वत्से गौः यथा गृद्धिः ॥६६॥
१।णियचिजो अयमपि पाठः।