________________
. पंघाचाराधिकार ॥ ५॥ २९६ तुष्छानि सानिहाति धैर्दिकमूढो भवति एषः॥
रिव्वेद-ऋग्वेदः। सामवेदः। वाग-वाक्, ऋचःमागुवाग, -अनुवाक कंडिकासमुदायः । अथवा वाक्-ऋग्वेदमति बद्धमायश्चित्तादिः, अनुवाक्-मन्वादिस्मृतयः । श्रादिशन्देन यजुर्वेदाथर्वणादयः परिगृह्यन्ते । वेदसत्याई-वेदशास्त्राशि हिंसोपदेशकानि अग्न्याविकार्यप्रतिपादकानि गृहसूत्रार. रायगर्भाधानपुंसवननामकर्मान्नप्राशनचौलोपनयनव्रतबन्धनसौर प्रामण्यादिप्रतिपादकानि नन्दिकेशरगौतमयाज्ञवल्क्यपिप्पलादवररुचिनारदहस्पतिशुक्रबुद्धादिप्रणीतानि तुच्छानि धर्म-. रहितानि निरर्थकामीति यदि न महन्ति [ यदि गृणहाति " वदासौ वैदिकाचारमढो भवत्येव इति ॥ ६१॥
सामायिकमोहप्रतिपादनार्यमाह--- रत्सवडचरगतावसपरिहचादीय अण्णपासंढा । संसारतारगचि यजदि गेण्हइ समयमूढो सो ६२ रक्तपटचरकतापसपरिव्राजकादयः अन्यपाषंडा । संसारतारका इति च यदि गृह्णाति समयमूढः सः॥
रक्तवड-रक्तपटः । चरग-चरकः । काजवाहेन कणमिताहाराः, अथवा भिक्षावेलायां हस्तलेहनशीला उत्सिहाःकालमुखादयः । तावसा-तापसा कन्दमूलफलाद्याहारा बनवासिनः जटाकोपीनादिधारिणः । परिहत्ता-परिव्राजका