SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ पंचाचोराधिकारः ॥५॥ णाणं पंचविषं पिअअण्णाणतिगंच सागरुवओगो चदुदंसणमणगारोसब्बे तल्लक्खणा जीवा ३१ ज्ञानं पंचविधं अपि अज्ञानात्रिकं चसाकारोपयोगः। चतुर्दर्शनमनाकारः सर्वे तल्लक्षणा जीवाः ॥ ३१ ॥ णाणं-जानाति ज्ञायतेऽनेन ज्ञानमात्रं वा ज्ञानं वस्तुपरिच्छेदकं । तच पंचविहं-पंचप्रकारं मतिश्रुतावधिमनःपर्ययकेवलभेदेन । षटत्रिंशत्रिशतभेदं चावग्रहहावायधारणाभिः षडिन्द्रयाणि प्रगुणितानि तानि चतुर्विंशतिप्रकाराणि भवन्ति तत्र चतुर्पु व्यजनावग्रहेषु पक्षिप्तेष्वष्टाविंशतिर्भवन्ति सा चाष्टाविंशतिर्बहुबहुविधक्षिप्रानिामृतानुक्तध्रुवेतरभेदै दशभिर्गुणिताः पत्रिंशत्रिशतभेदा भवन्ति मतिज्ञानमेतत् । श्रुतज्ञानमंगांगवाह्यभेदेन द्विविध, अंगभेदेन द्वादशविध पर्यायाक्षर-पद-संघात--प्रतिपत्तिकानुयोग--प्राभृतक-प्राभृतकप्राभृतक-वस्तु-पूर्वभेदेन विंशतिविधं च । अवधिज्ञानं देशावधि-परमावधि-सर्वावधिभेदतस्त्रिप्रकारं । मनःपर्ययज्ञानं ऋजुमति-विपुलमतिभेदेन द्विप्रकारं । केवलमेकमसहायं । अगणाणतिगं-अज्ञानमययात्मवस्तुपरिच्छित्तिस्वरूपं तस्य त्रयमज्ञानत्रयं मत्यज्ञानश्रुताज्ञान-विभंगज्ञानभेदेन संशयविपर्ययानध्यवसायाकिञ्चित्करादिभेदेन चानेकमकारं । सागरुवजोगो-सहाकारेण व्यक्त्यायन वर्तत इति साकारः सविकल्पो गुणीभूतसामान्यविशेषग्रहणप्रवण उपयोगः । ज्ञानं पंचप्रका--
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy