SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ वादुम्मामो-वातः सामान्यरूपः उदभ्रमो भ्रमन्मूर्व मच्छति। उक्कलि-उत्कलिरूपो मण्डलि-पृथिवींलग्नो भ्रमन् गच्छति । गुंजा-गुंजन् गच्छति । महा-महावातो वृक्षादिभंगहेतुः । घणतणूय-धनोदधिः घननिलयस्तनुवातः, व्यंजनादिकतो वा तनुवातो लोकपच्छादकः । उदरस्थपंचवात-विमानाधार-भवनस्थानादिवाता अत्रैवान्तर्भवन्तीति तानेतान् वायुकायिकजीवान् जानीहि ज्ञात्वा च परिहारः कायः ॥१५॥ ... वनस्पतिकायिकार्थमाहमूलग्गपोरबीजाकंदा तह खंधवीजबीजरूहा। समुच्छिमा य भणिया पत्तेयाणंतकाया य ॥१६ मूलाग्रपर्वबीजाः कंदाः तथा स्कंदबीजबीजरुहाः । सम्मूर्छिमाश्च भणिताः प्रत्येकाअनंत कायाश्च ॥१६॥ मूल-मूलवीजा जीवा येषां मूलं प्रादुर्भवति ते च हरिद्रादयः । अग्ग-अग्रवीजा जीवाः कोरंटकपल्लिकाकुब्जकादयो येषामग्रं भारोहति । पोरवीया-पौरवीजजीवा इतुवेत्रादयो येषां पोरप्रदेशः प्रारोहति । कंदा-कन्दनीवाः कदलीपिण्डालुकादयो येषां कन्ददेशः प्रादुर्भवति । तह-तथा। खंघवीयास्कन्धवीजजीवाः शल्लकीपालिभद्रकादयो येषां स्कन्धदेशो रोहति । वीयवीया-चीजवीजा जीवा यक्गोधूपादयो येषां क्षेत्रोदकादिसामग्रयाः प्ररोहः । सम्मुच्छिमाय-सम्मूछि.
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy