SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ 1 4 .... .. समाचाराधिकारः ॥४॥ एसेव विधीदु सेसाणं-एष एव इत्यंभूत एव विधिरनुष्ठान, शेषाणां स्वगणस्थानामेकाकिनां समुदायव्यवस्थितानां च । किंबहुनोक्तेन येच्छा गणधरस्य सा सर्वा तेन कर्तव्या भवेत् न केवलमस्य शेषाणामप्येष एव विधिरिति ॥ १८६ ।। ____ यदि यतीनामयं न्याय प्रार्थिकाणां क इत्यत आहएसोअजाणपि असामाचारो जहाक्खिओपुव्वं । सबमि अहोरचे विभासिदव्वो जधाजोग्गं । एष आर्याणामपि च समाचार यथाख्यातःपूर्वम् । सर्वस्मिन् अहोरात्रे विभाषितव्यो यथायोग्यं ।। १८७ ॥ एसो-एषः । अज्जाणविय-आर्याणामपि च । समाचारोसमाचारः जहाक्खिओ-यथाख्यातो यथा प्रतिपादितः । पुव्वं-पूर्वस्मिन् । सबम्मि-सर्वस्मिन्। अहोरचे-अहोरात्रे रात्री दिवसे च। विभासिद-वो-विभाषयितव्यः प्रकटयितव्यो विभावयितव्यो वा । जहाजोग्गं-यथायोग्यं प्रात्मानुरूपो वृक्षम्लादिरहितः । सर्वस्मिन्नहोरात्रे एषोपि सामाचारो यथायोग्यमार्यिकाणां प्रार्यिकाभिर्वा प्राटयितव्यो विभावयितव्यो वा यथाख्यातः पूर्वस्मिन्निति ॥१८॥ वसतिकायां ताः कथं गमयन्ति कालमिति पृष्टेऽत आहअण्णोण्णणुकूलाओअण्णोण्णहिरक्खणाभिजुचाओ। गयरोसवेरमायासलजमजादकिरियाओ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy