________________
१५४
मूलाचार-.. तरुणोतरुणीए सह कहाव सल्लावणं च जदिकुन्जा आणाकोवादीया पंचविदोसा कदा तेण॥१७॥ तरुण-तरुण्या सह कथांवा सलापं च यदि कुर्यात् । आज्ञाकोपादय पंचापि दोषाः कृताः तेन ॥ १७९ ॥ ___ यदि कथितन्यायेन न प्रवर्तते चेत् । तरुणो यौवनपिशाचगृहीतः। तरुणीए-तरुण्या उन्मत्तयौवनया । सहसाधू कहाव-कथां वा प्राप्रबन्धचरितं । सल्लावणं चसल्लापंच अथवा-(असम्भावणं च) प्रहासप्रवचनं च । जदि कुज्जा-यदि कुर्यात् विधेयाचेत् । प्राणाकोधा (वा)दीया प्राज्ञाकोपादयः आज्ञाकोपानवस्थामिथ्यात्वाराधनात्मनाशसंयमविराधनानि । पंचवि-पंचापि । दोसा-दोषाः पापहेतवः कदा-कृता अनुष्ठिताः । तेगा-तेनैवंकुर्वता । यदि तरुणस्तरुण्या सह कथामवसल्लापं च कुर्यात्ततः किं स्यात् ? आज्ञाकोपादिकाः पंचापि दोषाः कृतास्तेन म्युरिति ।। १७६ ॥ यत्र वह्वयस्तिष्ठन्ति तत्र किमावासादिक्रिया युक्ताः ? नेत्याहणो कप्पदि विरदाणं विरदीणमुवासयाम चिट्टेदु । तत्थ णिसेजउवट्ठणसज्झायाहाराभिक्खवोसरणं॥ न कल्पते विरतानां विरतीनामुपाश्रये स्थातुम् । तत्र निषद्योद्वर्तनस्वाध्यायाहारभिक्षाव्युत्सर्जनानि ॥