SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५० - मूलाचारगच्छे-ऋषिसमुदाये चातुर्वर्यश्रमणसंघे वा सप्तपुरुषकस्त्रिपुरुषको वा तस्मिन् । वेज्जावच्चं-चैयाकृत्यं कायिकव्यापाराहारादिभिरुपग्रहणं । गिलाण-लान: व्याध्याधुपपीडितः, क्षीणशक्तिकः।गुरुः-शिक्षादीक्षाद्युपदेशकः ज्ञानतपोऽधिको वा । बालो-नवकः पूर्वापरविवेकरहितो वा । बुड्ढ-वृद्धो जीर्णो जराग्रस्तो दीक्षादिभिरधिको वा । सेह - शैक्षः शास्त्रपठनोद्युक्तः स्वार्थपरः निर्गुणो दुराराध्यो वाएतेषांद्वन्द्वस्तेषांग्लानगुरुबालवृद्धशैक्षाणां लक्षणनियोगात पूर्वापरनिपातो दृष्टव्यः । जहजोगं-यथायोग्यं क्रममनतिलंध्य तदभिप्रायेण वा । कादव्वं-कर्तव्यं करणीयं । सगसत्तीए-स्वशक्त्या स्वशक्तिमनवगृह्य । पयत्तेण प्रयत्नेनादरेण गच्छे ग्लानगुरुबालवृद्धशैक्षाणां यथायोग्यं प्रयत्नेन स्वशक्या वैयाकृत्यं कर्तव्यमिति ॥ १७४ ॥ अथ तेन परगणे वन्दनादिक्रियाः किमेकाकिना क्रियते नेत्याहदिवसियरादियपक्खियचाउम्मासियवरिस्सकिरियासुरिसिदेवबंदणादिसु सहजोगोहोदि कायवो देवसिकीरात्रिकीपाक्षिकीचातुर्मासिकीवार्षिकीक्रियासु ऋषिदेवबंदनादिषु सहयोगोभवति कर्तव्यः ॥ १७५॥ दिवसिय-दिवसे भवा दैवसिकी अपराण्हनिर्वा । रादिय-रात्रौ भवा रात्रिकी पश्चिपरात्रावनुष्ठेया। पक्खिय
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy