SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ समाचाराधिकारः ॥ ४ ॥ आपसे एजंतं सहसा दट्ठूण संजदा सव्वे । वच्छलाणा संगहपणमणहेतुं समुट्ठेति ॥ १६० ॥ आयासेन आगच्छतं सहसा दृष्ट्वा संयताः सर्वे । वात्सल्याज्ञासंग्रहप्रणमनहेतोः समुत्तिष्ठते ॥ १६० ॥ १३६ याएसं - आगतं पादोष्णं प्राघूर्णकं आयस्यायासं कृत्वा वा । एजंतं - श्रागच्छन्तं । सहसा - तत्क्षणादेव । दहूणदृष्ट्वा । संजदा - संयताः । सव्वे - सर्वेऽपि । समुहंति - समुत्ति-छंते ऊर्ध्वज्ञवो भवन्ति । किहेतोरित्याह- वच्छल-वात्सल्यनिमित्तं । प्राणा - सर्वज्ञाज्ञपालनकारणं । संगह-संग्रह आत्मीयकरणार्थं । पणमण हेतुं - प्रणमनहेतोश्च ॥ १६० ॥ पुनरपि - 'पच्चग्गमणं किच्चा सत्तपदं अण्णमण्णपणमं च । पाहुणकरणयकदे तिरयणसंपुच्छणं कुज्जा ॥ १६१ प्रत्युद्गमनं कृत्वा सप्तपदं अन्योन्यप्रणामं च । पादोष्णकरणीयकृते तिरत्नसंप्रश्नं कुर्यात् ॥ १६१ ॥ पच्चुग्गमणं किच्चा - प्रत्युद्गमनं कृत्वा । सचपदं - सप्तपदं यथा भवति । अगुणमण्णपणमं च - ग्रन्योऽन्यप्रणामं च परपरवन्दनाप्रतिवन्दने च । ततः पाहुणकरणीयकदे-पादो स्य यत्कर्तव्यं तस्मिन् कृते प्रतिपादिते सति पश्चात् । ति
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy