SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ मूलाचारेउद्गमसूरप्रभृतौ श्रमणा अहोरात्रमंडले कृत्स्ने । यदाचरंति सततं एष भणितः पदविभागी ॥ १३० ॥ उग्ग-मृ· पहुर्दा- उद्गच्छतीत्युद्गमः सूर आदित्यो यस्मिन् काले स उ र उदयादित्यकालः, अथवा सूरस्योद्गमः उद्गमसूरः उद्भवस्य पूर्वनिपातः स पहूदि— प्रभृतिरादिर्यस्यासौ उद्रप्रभृतिस्तस्मिन्नुदयमृर्यादौ । सपणा - श्राम्यंति तपस्यतीना मुनयः । अहोरत्तमंडले - अहश्च रात्रिवाहोरात्रस्तस्य मण्डलं सन्ततिरहोरात्रमंडलं तस्मिन् दिवसरात्रिमध्क्षणसमुदये | कमिने कुम्ने निरवशेषे । जं नाचरंति - यदाचरन्ति यनियमादिकं निर्वर्तयन्ति । सददं सततं निरतरं । एसी - एष प्रत्यक्षवचनमेतत् । भणिश्रो- भणितोडaar: कथितः प्राप्त] तृनप्रतिपादनमेतत् । पदविभागी- पदस्यानुष्ठानं । उद्गप्रभृतौ कन्स्नेऽहोरात्रमण्डले यदाचरन्ति श्रमणाः सतत स एष पदविभागीति कथितः । उत्तरपदापेक्षया पुल्लिंगतेति न दोषो लिंगव्यत्ययः ॥ १३० ॥ इष्टे वस्तुच्छाकारः कर्तव्य इत्युक्तं पुरस्तात् तत्कि मित्याह ११६ संजमणाणु करणे अष्णुवकरणेच जायणे अण्णे । जोग भग्गहणादीसुअइच्छा कारोदुकादव्वो ॥ संयमज्ञानोपकारणे अन्योपकरणे च याचने अन्ये । .
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy