SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ संक्षेपप्रत्याख्यान संस्तरस्तवधिकारः ॥ ३ ॥ १०५ तं सव्वजविसरणं णंददु जिणसासणं सुइरं ।। ११५ यदालीना जीवाः तरंति संसारसागरं अनंतं । तत् सर्वजीवशरणं नंदतु जिनशासनं सुचिरं ॥ ११५ ॥ जं यत । आलीणा घालीना श्राश्रिताः । जीवा प्राणिनः तरंति लवंते पारं गच्छति । संसार सायरं - संसरणं संसारः स एव सागरः समुद्रः संसारसागरस्तं । श्रणंतं न विद्यतेऽन्तो यस्यासौ अनन्तस्तं अपर्यन्तं । तं तत् । सव्वजीवसरणं सर्वे च ते जीवाश्च सर्वजीवास्तेषां शरी सर्वजीवशरणं । ददु नन्दतु वृद्धिं गच्छतु । जिएसासगां जिनशासनं । सुइरं सुचिरं सर्वकालं । यज्जिनशासनमाश्रिताः जीवाः संसारसागरं तरन्ति तत्सर्वजीवशरणं नन्दतु सर्वकालं यदनुष्ठानान्मुक्तिर्भवति तस्यैव नमस्कार करणं योग्यमिति ॥ ११५ ॥ 1 श्राराधनाफलार्थमाह जा गदी अरहंताणं णिट्ठिट्ठाणं च जा गदी । जा गदी वीदमोहाणं सा मे भवदु संस्सदा ॥ ११६ या गतिः अर्हतां निष्ठितार्थानां च या गतिः । या गतिः वीतमोहानां सा मे भवतु शश्वत् ॥ ११६॥ व्याख्यातार्था गाथेयं । श्रईतां च या गतिः निष्ठिता
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy