SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ६८. मूलाचारे त्रानुष्ठानपरस्य । संसारभयभीदस्म-ससारभयभीतस्य संसाराद्भयं तस्माद्भीनस्रस्तः ससारभयभीतः तस्य ज्ञातचतुर्गतिदु:ग्वम्वरूपस्य । पच्चरखाणं प्रत्याख्यानं आराधना । सुहंसुखं सुख नमित्तं | हवे- भवेत् । यतो निष्कषायस्य, दान्तस्य, शू.म्य, व्यवसायिनः, संसारभयभीतस्त्र, प्रत्याख्यानं सुखनिमितं भवेत्ततः तथाभूतो म्रियमाण श्राराधको भवतीति सम्बन्धः ।। १०४ ॥ उपसंहारद्वारेणाराधनाफलमाह एदं पञ्चक्खाणं जो काहदि मरण देसयालम्मि । धंगे अमूढसण्णो सो गच्छइ उत्तमं ठाणं ॥ १०५ ॥ एतत् प्रत्याख्यानं यः कुर्यात् मरणदेशकाले । धीरः अमूढसंज्ञः स गच्छति उत्तमं स्थानम् ॥१०५॥ · एवं एतत् । पच्चक्खाणं - प्रत्याख्यानं । जो काहदियः कुर्यात् । मरणदेस लन्मि-मरणदेशकाले । धीरो वैयोंपेन : अमृढसयो-- मूःसंज्ञः आहारादिसंज्ञास्त्रलुब्धः । सोमः । गच्छदि-- गच्छति । उत्तमं ठणं उत्तमं स्थानं निर्वाणमिन्यथेः । मरण देशकाल एतत्प्रत्याख्यानं यः कुर्यात् गच्छत्युत्तमं स्थानमिति ॥ १०५ ॥ .. गड मंगला क्षपकसमाध्यर्थ चाह वीरो जरमरणरिक वीरो विष्णाणणाणसंपण्णो । - -
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy