________________
८८
मूलशुद्धिप्रकरणम्-द्वितीयो भागः णुण्यपसरं पि जणियविण्यत्तणं, उब्भडजणियसिंगारं पि कयविसयासयं ति । पसुत्तो य सुहेणं। पहायसमयम्मि य निसुओ दिव्वविलयाणकारी मणहरालावो । पुच्छियं च तेण- कस्स पुण सद्दो ? भणियं च तीए ससंभंताए-अज्जउत्त ! एयाओ खु तस्स तुह वेरिणो नट्टम्मत्तस्स भइणीओ खंड-विसाहाना माओ विज्जाहरकुमारीओ - तन्निमित्तं विवाहोवगरणं घेत्तूण समागयाओ, ता तुम्हे ताव ओसक्कह लहुं जावाऽहं तुहगुणसंकहावइयरेण भावमेयासिमुव लहामि, जइ एयासि तुम्होवरि गुणाणुराओ भविस्सइ तओऽहं पासायस्सुवरि रत्तंसुयपडायं समुब्भिस्सामि, अण्णहा सियपडायं ति, तं च मुणिऊण गंतव्वं तुमए । भणिया य सा तेणसुंदरि ! अलमलं संभमेण, किं मह इमाओ काहिति ? । तीए भणियं-न भणामि एयाहिंतो भयं, किंतु जो एयासिं संबद्धो सहोयराइओ नहंगर्णयारी भडसमूहो मा सो तुम्हाणुवरि विरुज्झिही । तओ सो तच्चित्ताणुवित्तिं कुणमाणो संठिओ विवित्तप्पएसे। गया पुष्फबई । दिट्ठा य नाइचिरवेलाए मंदं मंदं दोलमाणा धवलपडाया । कलिऊण संकेयाभिप्पायं सणियं सणियमवक्रतो तप्पएसाओ । पयत्तो वियडवणंतरालमाहिडिउं । अइखेयनिस्सहो य दिणावसाण समयम्मि समुत्तिण्णो कंतारंतराओ । दिटुं च पुरओ वियडसिलासंघायनिबद्धवित्थिण्णथोरपालिपेरंतं उत्तुंगपालिपरूढनाणादुमसंडमंडियाभिरामं लयाहरब्भंतरसरसकिसलयसेज्जासुहपसुत्तवणयराइ-मिहुणं निवडियसुरहिकुसुमवासवासिज्ज- माणसिसिरजलविसेसं एवं महासरवरं । तओ अभिवाइज्जमाणो व्व कलभमरविरुएहि, वाहिप्पमाणो व्व महुरकोइलालावेहिं, अग्घिज्जमाणो व्व पक्खित्तकुसुमोवयारलयावहूर्हि, वंदिज्जमाणो व्व फलभरोणमंत-सिहरिसिहरेहिं, परिरब्भमाणो व्व सलिलसंगसीयलेण सुरहिपवणेण पत्तो तत्तीरप्पएसं । तं च विविहफणिफणामंडलेहिं पिव कमलकुवलउप्पलेहिं विराइज्जमाणं दट्ठण कयमज्जण-जलकीलो नाणाविहनेवत्थविरइयविविहवेसायण- गोट्ठीनिविट्ठमणुयमंडलीओ नियच्छंतो संपत्तो उत्तरपच्छिमं तीरलेहं ।।
दिट्ठा य तत्थ अइमणहररूवजोव्वणावूरिज्जमाणसरीरावयवा कुसुमियपियंगुकुसुमसरिसदेहच्छवी सव्वालंकारमणहरा उन्नामिए क भुयलया पयासियपवरबाहुमूला कुसुमावचयं कुणमाणी एका पवरकण्णया चिंतियं चाऽणेण-अहो ! इमम्मि चेव जम्मे जायं मह दिव्वरूवविलयादसणं, अहो ! मे पुण्णपरिणई, अहो ! पयावइणो विण्णाणपयरिसो जेणेसा रूवगुणनिहाणमुप्पाइया । तओ सा वि सिणेहाणुरायरसनिब्भरं बंभयत्तं पलोयंती नियदासचेडीए य समं किंपि मंतयंती पत्थिया तप्पएसाओ । सो वि तं चेव निरिक्खंतो पत्थिओ अण्णओहुत्तं जाव गहियवत्थालंकारतंबोलासमागया इक्का. दासचेडी । तीए य
१. ला. 'णगामी भ॥