SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः चइऊणं गोयमस्स भारियाए कुच्छिसि गब्भत्ताए वक्रतो, तओ नवहिं मासेहिं अद्धट्ठमेहि य दिवसेहिं जाओ अईवरूवसंपण्णो, अवि य कुसकुंडलचड्डलओ सव्वजणाणंदकारओ सुहओ । कंदप्पसरिसरूवो उदाइनामेण संजाओ ॥९७॥ कोमारयपव्वज्जं गहियं संखाणयं पढेऊणं । बावीसं वरिसाइं पालित्ता तव्वयं तत्तो ॥९८॥ रायगिहनगरबाहि उज्जाणे मंडिकुच्छिनामम्मि । तमुदाइस्स सरीरं चइउं एणिज्जगसरीरं ॥१९॥ पविसामि नियसमाहीए संजुओ सयललक्खणसमग्गो । सिद्धिकमपालणत्थं पढमम्मि पउट्टपरिहारे ॥१००॥ बीयम्मि य परिहारे उदंडपुरस्स बाहि रमणिज्जे । चंदोयरउज्जाणे मुयामि एणिज्जयसरीरं ॥१०१॥ पविसामि वरसरीरे मल्लारामस्स संतिए तत्तो । पालित्तु एक्कवीसं वरिसाइं वयविसेसेणं ॥१०२॥ मल्लारामस्स तणू चइऊणं अंगमंदिरुज्जाणे । चंपापुरीए बाहिं पविसामि मंडियसरीरे ॥१०३।। तइए पउट्टपरिहारगम्मि पालित्तु वीसवासाइं । मंडियदेहं पि तओ चयामि वाणारसिपुरीए ॥१०४॥ काममहावणनामम्मि चेइए घेत्तु राहदेहं तु । इगुवीसं वासाई पालेत्तु चउत्थपरिहारे ॥१०५॥ राहस्स वि तं देहं, आलभिया पुरवरीए बाहिम्मि । मुंचामि पत्तकालयवणम्मि नियसमयविहिणा उ ॥१०६॥ गिण्हामि रोहगुत्तस्स संतियं दढसरीरयं कमसो । अट्ठारसवासेहिं पंचमयपउट्टपरिहारे ॥१०७॥ वेसालीनगरीए उज्जाणे कंडियायणे रम्मे ।। मुंचामि भारदाइस्स विग्गहं रोहगुत्तस्स ॥१०८॥ १. ला. वाराणसि ||
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy