SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः अङ्कतोऽपि सहस्र १३०००० ॥ छ ॥ शुभं भवतु ॥ मंगलं महाश्रीः ॥ प्रावृ[इ मा]र्दङ्गिकोऽयं पिक्कुलरसितैर्गीतगायी वसन्तो हेमन्तो दन्तवीणापटुरथ शिशिरो वातविध्मावंशः । श्रीमद्वीरस्य कीर्तिर्नट - - ( नप ) टुतरा चन्द्रसूर्यौ च सभ्यौ, यावत् सङ्गीतमास्ते भुवि [सु] विजयतां पुस्तकस्तावदेषः ॥१॥ ३३६ राजहंसाविमौ यावत्, क्रीडतः पृथुपुष्करे T सङ्घस्तावदयं नन्द्यान्नतः सर्वसुरा - - [ ? सुरैः ] ॥२॥ १. अत आरभ्य समाप्तिपर्यन्तः पाठो ला. संज्ञकप्रतावेव ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy