SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २७६ मूलशुद्धिप्रकरणम्-द्वितीयो भागः अहवा जइ वि हु कम्मं बलिययरो तह वि भव्वजीवाणं । भवइ य वियंभमाणो अउव्वकरणानलो लोए ॥६३॥ ता किं इमिणा असंबद्धणं चिंतिएणं ? कज्जप्पहाणेहिं चेव होयव्यं, कज्जं च जं विसुद्धभावजोगेण देवयाराहणं" ति । तुरियमेव गया घरचेइयाणं पुरओ । काऊण य जिणपूयं ठिया काउस्सग्गेण, भणियं च "भयवइं ! पवयणदेवी !, निसुणसु मह संतियं इमं वयणं । कुण सन्निज्झं वर सा-वयस्स एयस्स नणु सिग्धं ॥६४॥ अह नवि करेसि एवं तो नवि पारेमि काउसग्गमहं । ऐवं चिय मह भयवइ ! निच्छयओ अणसणं होही" ॥६५॥ सुदंसणो वि सयलनरनायरजणवयणविणिग्गयं सुणमाणो हाहारवं नीओ मसाणभूमि । समारोविओ सूलाए । पवयणदेवयापभावेण य जाया सा कणयमयपउमासणं । तओ दिण्णो सिरोहराए करवालप्पहारो । सो विजाओ सियकुसुममालापयरो । तं च दट्ठण भयभीएहिं दंडवासिएहिं निवेइयं रण्णो । तओ सो वि संभंतो समारुहिऊण वारुयाए गओ मसाणं भूमि । खमाविऊण बहुप्पयारं भणिओजुत्तं नाम मज्झ वि असाहणं ? किं दिट्ठो कत्थ वि तएऽहमसब्भावेण ववहरंतो जेण मूणव्वयमालंबियं ?' ति भणमाणेण समारोविओ सहत्थेहिं घेत्तूण वारुयापरिकयाए । नीओ सबहुमाणं राउलं । पहाविओ 'मंगलकलसेहिं विलित्तो गोसीसचंदणेणं, परिहाविओ पवरवत्थालंकाराई, किं बहुणा ? सम्माणिऊण य अणेगप्पगारेहिं पुच्छिओ परमत्थं, तओ भणियं सुदंसणेण 'देव ! देहि एत्थ विसए अभयं' । दिण्णं चेव तुहाऽभिरुइयं तमण्णं पि किं पुण अभयं ?' ति । तओ साहिओ सवित्थरो रयणिवुत्तंतो । कुविओ अभयाए राया। पाएसु पडिऊण नियत्ताविओ सुदंसणेण । तओ वरकुंजरारूढो वजंतेहिं मंगलतूरेहिं, नच्चंतेहिं पायमूलेहिं पढंतेहिं भट्ट-मागहेहिं, वियरंतो महादाणं, अवणितो सयलनरनारीयणहिययसंतावं महाविभूईए सव्वत्थ नयरे भमिऊण पत्तो सभवणं । आणंदिया बंधवा । तुट्ठा जणणि-जणया । पमुइया मनोरमा । कयं तकालोचियं । ठिओ कियंतं पि कालं । अभया वि एयं वइयरं समायण्णिऊण अप्पाणं उब्बंधिऊण मया । पंडिया वि पणट्ठा । नस्संती य गया पाडलिपुत्तं नाम नयरं । तत्थ य ठिया देवदत्ताभिहाणाए गणियाए समीवे। वण्णेइ य पइदिणं देवदत्ताए पुरओ सुदंसणगुणा देवदत्ता वि सुदंसणगुणजणियानुरागा चिट्ठइ तद्दसणूसुया । १-२. ला. एयं ॥ ३. ला. "मयसिंघासणं ॥ ४. ला. रायकुलं ।
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy