SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २६४ मूलशुद्धिप्रकरणम्-द्वितीयो भागः समणुचिण्णा, जे ते निच्चं सज्झायज्झाणरया पंचमहव्वयचरित्तगुत्ता समिया समीसु छव्विहजगजीववच्छला निच्चमप्पमत्ता एएहिं य अण्णेहिं य जा सा अणुपालिया भयवई इमं च पुढवि-दग-अगणि-मारुय-तरुगण-तस-थावरसव्वजगजीवदयट्ठाए सुटु उच्छु गवेसियव्वं, नवकोडीपरिसुद्धं न तिगिच्छामंत-मूल-भेसज्जकज्जहेडं, न लक्खणुप्पायजोइसनिमित्तं न वि गारव-पूयणट्ठाए, तवनियमट्ठयाए भिक्खं गवेसियव्वं । इमं च सुद्धं नेयाउयं अकुडिलं सव्वदुक्खपावाण विओसमणं पाणाइवायवेरमणं । तस्स रक्खवणट्ठा जुगमेत्तंतराए दिट्ठीए इरियव्वं, कीड-पयंग-तस-थावर-हरियपरिवज्जएण सव्वपाणाणं हिंसण-निंदण-गरिहण-छिंदण-वहणाणि वज्जणिज्जाणि । एवं इरियासमिईए भाविओ भवइ अप्पा बीयं च मणेण पावएण अहमं दारुणं निस्संसं वह-बंध-परिकिलेसबहुलं भयमरण-किलेससंकिलिटुं न कयाई पावयं किंचि समायरियव्वं, एवं मणसमिओ भवइ । तइयं च वईए पावियाए न कयाई पावयं किं चि भासियव्वं । चउत्थं आहारएसणाए सुद्धं अणाए अगढिए अगिद्धे अदीणे अविमणे अकलुसे अविसाई अपरितंतजोगी भिक्खू समुदाणेऊणं उच्छु गुरुजणस्स पासं गमणागमणाइयाण पडिकंते नट्टचलियवलियाइवज्जियं आलोइत्ता पुणरवि अणेसणाए पयए पडिक्कमेत्ता सुहनिसण्णे मुत्तमित्तं च झाणसज्झायगोवियमणे सद्धासंवेगनिब्भरमणे उदेऊण हतुढे जहारायणियं निमंतइत्ता भावउदिण्णे गुरुजणेणं उवविढे पमज्जिऊण ससीसं कायं अमुच्छिए अतुरियं अपरिसाडियालोयभायणे ववगयसंजोगिंगालधूमं णाणुलेवणभूयं भोत्तव्वं । पंचमं पीढ-फलग-सेज्जा-संथारवत्थपाय-कंबल-रयहरण-मुहपोत्तियाइयं एवं पि संजमस्स उववूहणट्ठयाए रागदोसरहियं उवकरणं परिग्गहियव्वं, पडिलेहणपमज्जणाणि य अहो य राओ य अप्पमत्तेण सययं उवकरणस्स कायव्वाणि, एवं करेंतेण अहिंसा संपुण्णा पालिया होइ । तं च तित्थयरमुहविणिग्गयं जइधम्ममायण्णिऊण समुट्ठिओ धण्णओ, वंदिऊण भयवंतं भणइ-जाव जणणि आपुच्छामि ताव तुम्ह पायमूले पव्वज्जागहणेणं करिस्सामि सफलं मणुयत्तणं ति भणिऊण गओ जणणिसमीवे पायग्गहणं च काऊण भणिउमाढत्तो जहा 'अम्मो ! अज्ज मए समणस्स भयवओ महावीरस्स अंतिए धम्मो निसओ' तीए भणियं 'पुत्त ! सोहणं कयं' । तेण भणियं 'जइ एवं ता अहं संसारभउव्विग्गो समणस्स अंतिए पव्वइउमिच्छामि' । तओ तमणिट्ठमसुयपुव्वं वयणमायण्णिऊण परसुनियत्तिय व्व चंपयलया, निव्वत्तमहि व्व इंदलट्ठी विमुक्कसंधिबंधणा सव्वंगेहिं धस त्ति धरणीयलं सन्निवडिया । तओ वाउदाणाईहिं समासत्था विलविउं पयत्ता, "तुमं सि णं जाया मज्झ एगे पुत्ते इटे कंते पिए मणुण्णे भंडकरंडगसमाणे उंबरपुप्फ पिव दुल्लहे सवणयाए, किमंग पुण पासणयाए ? ता चिट्ठाहि १. ला. विओसवणं ॥ २. ला. सुगुरु' ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy