________________
२५०
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
झज्झं ति झत्ति कत्थइ, अन्नत्तो दिलिदिलि त्ति सद्दालं । पवहइ जलं सुभीमं उम्मग्गपयट्टकल्लोलं ॥३२२॥ जाव य खणंतरिक्कं ताव च्चिय खुभियसागरसमाणं । सलिलं कडिप्पमाणं जायं च तओ जणाणुवरिं ॥ ३२३॥ सलिलेण तओ लोगो सिग्घं चिय वुब्भिउं समाढत्तो । विज्जाहरा वि सव्वे उप्पइया नहयलं तुरिया ॥ ३२४॥ र्वरसिप्पिएसु वि कया संखुभिया तत्थ मंचसंघाया । ताहे जणो निरासो वुब्धंतो विलविडं लग्गो ॥ ३२५ ॥ 'हा देवि ! हा सरस्सइ ! परितायसु धम्मवच्छले ! लोगं । उदएण वुब्भमाणं सबालवुड्डाउलं दीणं ॥ ३२६॥
दट्ठूण हीरमाणं लोगं ताहे करेसुं जणयसुया । सलिलं फुसइ पसंतं जायं वावीसमं सहसा ॥३२७॥ ववगयसलिलभओ सो सव्वजणो सुद्धमाणसो वाविं । पेच्छइ विमलजलोहं कमलुप्पलभरियकुवलयलं ॥३२८॥ सुरहिसयवत्तकेसरनिलीणगुंजंतमहुयरुग्गीयं । चक्काय-हंस-सारसनाणाविहसउणगुणकलियं ॥ ३२९॥ मणि-कंचणसोवाणं तीए वावीए मज्झयारत्थं । पउमं सहस्सपत्तं तस्स य सीहासणं उवरिं ||३३०|| दिव्वंसुयपरिछणे तत्थ उ सीहासणे सुहनिविट्ठा । रेहइ जणयनिवसुया पउमद्दहवासिणि व्व सिरी ||३३१|| देवेह तक्खणं चिय विज्जेज्जइ चामरेहिं दिव्वेहिं । गणाउ कुसुमवुट्ठी मुक्का य सुरेहिं तुट्ठेहिं ॥ ३३२ ॥ सीयाइ सीलनिहसं पसंसमाणा सुरा नहयलत्था । नच्वंति य गायंति य साहुक्कारं विमुंचंता ॥३३३॥
गणे समाहयाई तूराई सुरगणेहिं विविहाई । सद्देण सयललोगं नज्जइ आवरयंताई ||३३४||
१ - २. तृतीयार्थे सप्तमी ज्ञेयाऽत्र ॥