SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २०३ मूलशुद्धिप्रकरणम्-द्वितीयो भागः इय जंपियम्मि मुणिणा चरणपभावेण तस्स विमलेण । भित्तुं तड त्ति कुच्छि पडिओ धरणीयले गब्भो ॥६९॥ ता विलविउं पयत्ता, "इमेहिं पावेहि कारिया अहयं । धिज्जाइएहिं एयं तं मह मत्थंतियं जायं ॥७०।। धी धी मह बुद्धीए पावाए पावकम्मनिरयाए । एएसि वयणेण जीए इमं एरिसं विहियं" ॥७१॥ एवं विलवंतीए करुणाजुत्तेण साहुणा पुण वि । नियतवतेयबलेणं अवहरिया वेयणा तीए ॥७२॥ गब्भो य तडफडेउं मओ अनिष्फण्णओ त्ति काऊण । सव्वजणम्मि य जाया जिणसासणउन्नई गरुया ॥७३॥ इय उन्नई विहेउं धम्मस्स मुणी वि विहरिओऽन्नत्थ । आलोइय पडिकंतो जाओ आराहगो एसो ॥९॥ कुविएण माहणा ते निव्विसया कारिया नरिंदेण । वज्जा वि भवसमुद्दे अणोरपारम्मि परिभमिही ॥१५॥ वज्राकथानकं [ समाप्तम्] ॥४६॥ एताश्च कामयमानस्य ये दोषा भवन्ति तान् श्लोकेनाऽऽह कामयंतो वियट्ठोवि नारीणं होइ खेल्लणं । दासो व्व आवयाओ य पावो पावेइ दुम्मई ॥१७१॥ कामयमानः=ताभिः सह विषयसुखमनुभवन्, विदग्धोऽपि पण्डितोऽपि, नारीणां= स्त्रीणाम् भवति जायते 'खेल्लणं' ति क्रीडनकम्, दासवत् निजकिङ्करवत्, यत् उक्तम् - नो रक्खसीसु गिज्झेज्जा(ज्ज) गंडवच्छासु णेगचित्तासु । जाओ पुरिसं पलोभिय, खेलंति जहा व दासेहिं ॥३८१॥ (उ. अ. ८ गा. १८) आपदश्च शरीरादिबाधाः, चकाराद् मानसिकपीडाश्च, पापः पापकर्मा, प्राप्नोति= लभते, दुर्मतिः=दुष्टबुद्धिर्यतः जो थीणं वसवत्ती, होइ नरो मोहमोहिओ. पावो । सो खिवई अप्पाणं, आवइनीरायरे घोरे ॥३८२॥ १. ला. मच्छंतियं ॥ २. ता कार्मितओ वि ॥ ३. ला. मोहिओ महपावो ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy