SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १९० मूलशुद्धिप्रकरणम्-द्वितीयो भागः मंसाणि संरोहिणीए संरोहिऊण सवप्पाणि, वणदवग्गिपक्काणि य काऊण आणिऊण दिन्नाणि, तीए भक्खियाणि य । तदुवटुंभेण य जाया पुणो वि गमणसमत्था । कमेण य लंघिऊण अइभीसणसावयनिनायसवणसंजायरोमंचं महाडवि पत्ताणि वाणारसीए पुरीए । तत्थगएण य तं तारिसमदिट्ठपुव्वमत्तणोऽवत्थमवलोइंऊण परिभावियं "अहो ! भवियव्वयासामत्थं जओ एयाए अवलोइयाण पाणीणं तं नत्थि जं न दीसए, अवि य कत्थऽम्हे नरवइसीसमउलिमणिकिणियचरणसरसिरहा । करडतडगलियमयजलजयकुंजरखंधरारूढा ॥६॥ सयलकलापरिपूरियससहरसंकास धरियपुंडरिया । उद्धव्वमाणसियरुइरतंतुवरचामरुक्खेवा' ॥७॥ . मत्तकरि-तुरय-रह-भडसंकडअइवियडकडयपरियरिया ?। कत्थ व इयरजणोच्चिय बहुदुहया दारुणावत्था ! ॥८॥ सव्वहा नत्थि कोइ सो जमावयाओ न विद्दवंति, उक्तं चसमाहतं यस्य करैविसर्पिभिस्तमो दिगन्तेष्वपि नाऽवतिष्ठते । स एष सूर्यस्तमसाऽभिभूयते, स्पृशन्ति कं कालवशेन नाऽऽपदः ? ॥३७५॥ तओ अज्ज वि जाव पाणा धरिजंति ताव अवस्सं कालजावणाकारणं किंचि कायव्वं, तत्थ न ताव सेवाए मह चित्तमुच्छहइ, जओ सेवाए वट्टमाणेहि भवियव्वं सेवणिज्जस्स नीयवित्तीहिं, कायव्वाणि बहूणि चाडुयसयाणि, विहेया तप्पिएण सत्तुणा वि सह मेत्ती, रूसियव्वं नियनिद्धबंधूणं पि तयप्पियाणं, चिट्ठियव्वं सुणहेण व पइक्खणं 'जीव देव !' त्ति भणंतेहिं तदग्गओ, न खलणीयमद्धरत्ते वि तम्मुहविणिग्गयं वयणं, न य एयमम्हेहिं धणलवलाहाभिप्पाएण पाणच्चाए वि चइज्जते काउं ति, तहा न किसिकम्माइए वि मणयं पि अम्हाणं मणो पयट्टइ, जओ किसिकम्माईणि कुणंतेहिं सहियव्वं सिसिरसमए तुहिणकरनियरसंचलियपवणुप्पइयउक्कंपिरगत्तयाए दंतवीणं वायंतेहिं सीयं, मरिसियव्वं गिम्हकाले मुम्मुरायमाणपयंडमत्तंडकिरणनियरोवजणियमुहसोसयाए हाहाह त्ति कुणंतेहिं उण्हं, तितिक्खणीओ पाउसे सजलजलहर गज्जियरवबहिरीकयकन्नविवरयाए किमेयमेयं? ति तसतेहिनिसियसरसरिसवारिधारापेवाओ; एयं पि पुव्वमणणुभूयसीयवाययाए दुक्करमिव पडिहासइ। अओ थोवपयासं वाणिज्जं कुणंतेहिं कालो गमियव्वु" त्ति परिभाविऊण नियसरीरालंकारेहिं गहिय हट्टं भंडं च जच्चवणिओ व्व ववहरिउमाढत्तो । कयं च हट्टासन्ने सभवणं । तओ कइहि वि दिणेहिं भणियं सुकुमालियाए 'अज्जउत्त ! जाव तुमं सव्व १. ला. पवाहो ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy