________________
१८८
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
गयतालुयं व सुकुमालयाए सोहग्गयाए गोरि व्व ।
वल्लहिया नियपइणो अहियं सुकुमालिया देवी ॥२॥
तओ तीए सुकुमालसरीरफासमोहिओ अणवरय-सुरयवावारतप्परो अवमन्नियसयलविलयायणो अवहत्थियरज्जकज्जो अगणियजणाववाओ अपरिभावियहिओ वएसयमहामंतिवयणपरमत्थो असंभावियपच्तरायसामत्थो निरत्थीकय विवेयनाणविन्नाणो दूरीकयधम्मसत्थवित्थरसवणवावारो अगुणियकलाकलावो अदिन्नसयलसेवयपरितोसकारयत्थाणो सव्वहा तम्मउ व्व तयंगंऽगं-उंगीभावपरिणओ व्व तयणुप्पविट्ठो व्व विमुक्कसेसिंदियविसयविसेसवावारो तीए चेव बहु मन्नियसुकुमालफासिक्कविसओ अंतेउरमज्झगओ चेव चिट्ठइ । तओ 'मारतिमिरंतरियलोयणजुयलो नरवई न पस्सइ' त्ति काऊण पबलीभूयाणि समंतओ परचक्काणि, पाडंति वत्तिणीओ चोरा, खणन्ति नयरमज्झम्मि खत्ताणि तक्करा, तोडंति जुवईजणसुवन्नपुण्णकन्ने जूइयरा, छिदंति वणियजणस्स हिरण्णुत्तरीयगंठीओ गंठिछेयया, रमंति परदाराणि पारदारिया, वंदंति ईसरजणं बंदिया, किं बहुणा ?
नायगरहिय व्व पुरी जाया असमंजसा समत्था वि ।
न सुहेणको वि निदं लहइ खणद्धं पि नयरीए ॥३॥
तओ तं तारिसं पुरवरीउवद्दवमवलोइऊण चिंतियं विमलमइमहामंतीहिं-अहो ! विणटुं रज्जमेयं जइ अन्नो राया न कीरइ, जओ बहुभणिओ वि नरवई विसयवसणं न मुयइ । एवं परिभाविऊण भणिओ एगंते जेट्ठपुत्तो राइणो जहा 'भो कुमार ? नीइसत्थ विणिवारियवम्महकीलाभिरओ तुज्झ पिया हारेइ लग्गो परेहिं संपयं कुलक्कमागयं रायलच्छि, तं जइ तुम्हारिसा वि रज्जमहाभरधुराधरणदढकंधराधोरेया वि एवमुविक्खंति तओ हंत ! हया मणस्सिया, ता केण वि पओगेण एवं नियजणयं निव्वासिऊण वसीकयचाउरंगबलसमुदओ सयं पडिवज्ज रायलच्छि, जेण तुह चरणतरुय (व)रसिसिरच्छायं समासाइऊण नियतसमत्थपरपक्खोवद्दवतावा सुहं सुहेण चिट्ठामो' । तओ तं मंतिवयणमायण्णिऊण भणियं कुमारेण 'भो भो मंतिणो ? तुब्भे तावाऽवस्समेव जं कीरमाणं सुंदरं भवइ तमुवइसह अन्नहा सचिवपयमेव पुव्वरायाणो नाऽऽरोवियवंतो, अओ जं तुम्हाण अभिरुइयं तमविलंबियं करिस्सामि' । तओ महापसाओ त्ति भणमाणा हट्ठतुट्ठा पप्फुल्लवयणकमला समुट्ठिया मंतिणो । तओ अन्नदिणम्मि नीसेसबलं वसीकाऊण कुमारेण देवीसमन्निओ पाइओ जोगमइरं जणओ, जीए पियाए परव्वसो व्व मुच्छिओ व्व परायत्तो व्व खणमेत्तेणेव
१. ला. पणओ ॥ २. ला. तोडयंति ॥ ३. ला. “यसुहं ।। ४. ला. रसिर ।