SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः चेडयसेण्णदिण्णअइदारुणघायविभिन्नगत्तयं, कोणियरायसेण्णु नीसेसु वि भग्गं मुक्कसत्तयं ॥ १४१ ॥ तं भग्गं दट्ठूणं आ॒सासिंतो खणेण सेणाणी । कालयघणो व्व वरिसइ कालो सरनियरधाराहिं ॥ १४२ ॥ तस्स सरनियरधारासमाहयं सायरं व पक्खुहियं । सायरवूहं सव्वं चेडयराएण जं रइयं ॥१४३॥ तं भिदेउं एसो पविसइ मज्झम्मि तस्स वूहस्स । जत्थऽच्छइ सयमेव य चेडयरायाहिराओ त्ति ॥१४४॥ तं दट्ठूणं चितइ चेडयराया अहो ! णु एयस्स । न वि े छुट्टइ मह सेण्णं जा न वि वावाइओ एसो ॥ १४५॥ इय चिंतिऊण मुक्को दिव्वसरो तेण तेण सो भिन्नो । संपत्तो - कालघरं कालो सेणावई सहसा ॥ १४६ ॥ तो नायगपरिहीणं तं सेण्णं वल कोणि वि 1 उवसंहरिडं समरं दिणसेसे ठाइ सट्टाणे ॥ १४७॥ अह बीयदिणम्मि तओ महकालो नाम बीयओ भाया । सयमेव कोणिएणं सित्तो सेणाहिवत्तेण ॥ १४८॥ सो वि हु एगसरेणं बीयदिणे घाइओ नरिंदेण । एवं दसहिं दिणेहिं पट्ठविया दस वि जमगेहं ॥१४९॥ अह कोणिओ विचितइ 'अज्जयबाणस्स को किर समत्थो । पुरओ ठाउं तम्हा मज्झ वि पुण्णोऽवही मण्णे' ॥ १५०॥ इय चिंतंतस्स तओ तस्स मई एरिसा समुप्पण्णा । जह 'आराहेमि अहं सुरनाहं पुव्वसंगइयं ॥१५१॥ तो सुरनाहारहणहेउं सो कुणइ तिण्णि उववासे । चलियासणो खणेणं समागओ सुरवई तत्तो ॥१५२॥ मह ठाणाओ चविउं एसो नणु कोणिओ समुप्पण्णो । मह तुल्लो आसि इमो इय नाउं एइ चमरो वि ॥१५३॥ १. ला. तेण तह य सो ॥ १७३
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy