SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १६८ मूलशुद्धिप्रकरणम्-द्वितीयो भागः तेहिं वि दिवो एगत्थ ठाणे महंतो अइपरूढवित्थरो पुप्फाइसोहासमुदओववेओ अणेगसउणगणसेविज्जमाणो चंपयरुक्खो । तं च दट्ठण चिंतियमणेहि-'अहो ! जइ एत्थ ठाणे नयरं कीरइ तो एवं सोहासमण्णियं पभूयजणाहारं च भवइ' । एवं च चिंतिऊण निवेसिया तत्थ ठाणे चंपा नाम महापुरवरी । गओ य तत्थ सबलवाहणो कोणियनरिंदो, भुंजए य सइच्छाए महारज्जसिर । अण्णया य ते हाल-विहल्ला कुमारा सेयणयमहा- गंधहत्थिखंध-समारूढा हाराइरयणविभूसिया देवकुमार व्व कीलंति, अवि य सेयणगगंधहत्थि आरूढा सुरवर व्व दीसंति । हारोत्थयवच्छयला वरकुंडलभूसियकवोला ॥१०८॥ वरदेवदूससंवुयदेहा निच्चं ललंति परितुट्ठा । दट्ठण ताण लच्छि चितइ पउमावई देवी ॥१०९॥ 'रज्जं परमत्थेणं हल्ल-विहाण अम्ह पर सद्दो । दोगुंदुगदेवा इव रमंति जे विविहकीलाहिं' ॥११०॥ एवं च चितिऊण भणिओ कोणियनरिंदो जहा-'नाह ! नाममित्तेण चेव अम्ह रज्जं, परमत्थओ पुण कुमाराण, ता मग्गेहि एयाण पासाओ रयणाणि' । तओ भणियं राइणा-'देवि ! कहं पिउणा अंबाहिय दिण्णाणि रयणाणि मग्गिज्ज'ति ?, महंतो एस अयसो, ता एयं न करेमि त्ति', भणिए ठिया तुण्हिक्का देवी । तओ पुणो वि अण्णया य भणिओ तत्थ वि निसिद्धा । तइयवाराए एवं जंपियं पउमावईए-नाह ! अवस्समेव कायव्वमेयं जइ मए जीवमाणीए पओयणं । तओ पडिवन्नं राइणा अणवरयभणिएणं तम्मोहमोहिएण य, यत उक्तम् - पाषाणजालकठिनोऽपि गिरिविशालः, सम्भिद्यते प्रवहता सततं जलेन । कर्णोपजापनिपुणैः परिधृष्यमाणः, को वा न याति विकृति दृढसौहृदोऽपि ॥३६७।। तथा ददाति शौचपानीयं, पादौ प्रक्षालयत्यपि । श्लेष्माणमपि गृह्णाति, स्त्रीणां वशगतो नरः ॥३६८॥ किं न दद्यात् किं न कुर्यात्, स्त्रीभिरभ्यर्थितो नरः । अनश्वा यत्र हेषन्ते ऽपर्वणि मुण्डितं शिरः ॥३६९।। किञ्च १. सं.वा.सु. अम्ह एस गहो । दो॥ २. स्वस्तिकद्विकमध्यगः पाठो ला. संज्ञकप्रतौ नास्ति ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy