SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भाग: इयाणिं. हाराईणं अत्थित्थ भरहवासे कोसंबीपुरवरीए सुपसिद्धो । राया सयाणिओ त्ति य सूरोवीरो य विकंतो ॥२०॥ अण्णो वि तत्थ निवसइ, मुक्खदिओ सेडुउ त्ति नामेणं । सो गुव्विणीए भज्जाए पणइओ घय-गुलाईयं ॥२॥ तेण वि भणियं भद्दे ! अहं न याणामि किंचि विण्णाणं । सा भणइ पुप्फहत्थो ओलग्गसु नरवरं गंतुं ॥२२॥ तो तीए उवएस, तह चेव य सो करेइ अणवरयं । अह पत्तो उज्जेणीपूरीए निवचंडपज्जोओ ॥२३॥ आगंतूण सयाणियरायं विग्गहइ सो वि तस्स भया । उत्तरिठं कालिदि उत्तरकूलम्मि संठाइ ॥२४॥ उत्तरिठं अचयंतो कालिदि सो वि दाहिणे कूले । चिट्ठइ इयरो वि तयं पीडइ उक्खंदबाणेहिं ॥२५॥ उक्खंदेहिं परद्धो पज्जोओ वलइ निययपुरहत्तं । दिट्ठो पुप्फ-फलाणं गएण सेडुययभट्टेण ॥२६॥ आगंतुं वद्धावइ सयाणियं सेडुओ जहा देव ! । नियघरहत्तं वच्चइ सेण्णं पज्जोयरायस्स ॥२७॥ तेणं पियवयणेणं तुट्ठो राया पयंपई विष्पं । 'मग्गसु जं तुह रुइयं' सो जंपइ 'देव ! नियपत्तिं ॥२८॥ पुच्छित्ता मग्गिसं' राया वि हु भणइ होउ एवं ति । सो गंतुं नियगेहे साहइ सव्वं पि भज्जाए ॥२९॥ . भट्टिणि ! जह मह तुट्ठो राया मग्गेमि भणसु जं रुइयं । सा जंपइ मग्ग निवं भोयणमग्गासणे भट्ट ! ॥३०॥ पइदियहं तह दीणारदक्खिणं पुणखणंतरं एकं । उस्सारगं तु मग्गसु इय भणिओ जाइ निवपासे ॥३१॥ १. सं.वा.सु. नरवई ॥ २. ला. 'यघरहुः ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy